________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmander न्धकस्यसंसारस्पविद्यमानत्वेकथंभजनद्वारामिष्ठजीवानांसत्फलोपलब्धिः तदक्षावेचकृतस्तरांभूमेःसंतोषोपीत्याशंक्य तन्निवृत्तिलक्षणमवान्तरफलमाहुः विहतिमित्यादि यः संसृतेः संसारस्य विहति विघातं भगवत्सवातज्ज्ञानादिद्वाराकरो ति केवलज्ञानमार्गीयाणांकदाचिद्रजस्तमोत्यांसत्वोपमर्दनपुनःसंसारोद्भववत्भक्तिमार्गीयाणांतदुद्भवाभावोविहतोप्युप सार्थः पक्षे संसृतेःसमीचीनमार्गाणां जातित्वादेकवचनम् अथवा प्रवासवतामपिसम्पपकारिकायाः सुखपूर्वि / कायाःसृतेःगते विहति करोति नन्वेवसंसारनिवर्तनपूर्वकंमोक्षाद्यतिदुर्लभफलदानंजगवदतिरिक्तस्याशक्यं वरवर्णाष्व भद्रतेऋतेकैवल्यमद्यनः एकएवेश्वरस्तस्यभगवान विष्णुरव्ययः इतिश्रीभागवतेमुचकुंदप्रसंगेदेववाक्यात् एवंविधवच नान्तरेभ्यश्च अतःकथमेतदिहाचार्यकर्तृकत्वेनवण्यंतइत्याशंक्याहुः कृष्णेति कृष्णमूर्तिः भगवद्रूपः पक्षेश्यामविग्रहः 18 गवद्रूपत्वमेवविशेषणढयन्ति पुनःकीहक्सःअनंतलीलः असंख्याताअवतारादिरूपाःकीडायस्यैवंविधः एतदपीश्वरत्व। चिन्हम् विष्णोर्नुकंवीर्याणिप्रवोचयापार्थिवानिविममेरजांसीतिश्रुतेः विष्णोर्नुवीर्यगणनांकतमोर्हतीहयापार्थिवान्यपिक | विर्विममेरजांसीति जन्मकमाभिधानानिसन्तिमेगसहस्रशः नशक्यतेऽनुसंख्यातुमनन्तत्वान्मयापिहि क्वचिद्रजांसिवि ममेपार्थिवान्युरुजन्मभिः गुणकर्माभिधानानिनमेजन्मानिकर्हिचित् कालत्रयोपपन्नानिजन्मकर्माणिमेनृप अनुक्रमन्तो नैवान्तंगच्छंतिपरमर्षयइतिद्वितीयस्कन्धदशमस्कन्धवचनेभ्यः पक्षेअनंतेआकाशेलीलायस्येतितथा अनंतंसुरवम॑खमि samasomaasummmsssssszwasanada8888332 For Private and Personal Use Only