________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FEL व•स्तो . टीका तमः रसोवैसइतिश्रुतेः तस्य कलनैः भजनैः यद्वा परः सर्वेषुरसेषूत्तमो यो रसो भक्तिः तस्य कलनैः प्रापणेः सत्फल | िश्रियं सत्फलानाभगवत्साक्षात्कारादीनामुत्तमफलानां समृद्धिलक्षणां श्रियं संपदं तत्समृत्ध्युपयोगिनी ग्रंथरूपां वाणी वा कलयति रचयति तथाच सच्छास्वरद्धिधर्मप्रवृत्तेःसाधनं ततःशुद्धचित्तानांभगवद्भजनद्वारातत्साक्षात्कारादिश्च फलमित्युक्तंभवति पक्षे पररसकलनैः उत्तमजलवर्षणैः हेतुभिः अगमानां वृक्षाणां पुष्टि पोषणं कृत्वा सत्कलाश्रि |यं सत्फलेत्युपलक्षणम् समीचीनफलपुष्पादीनांसमृद्धः श्रियं रचनां तत्समृद्धिप्रयुक्तांभूमिशोभा वा करोति पुष्टिःस्त्री पोषणेरद्धावितिमेदिनी शास्त्रमायातमागमइतित्रिकांडशेषः पलाशीदुद्रुमागमाइत्यमरः रसोगंधरसेजले शृंगारादौविषेवी पैतिक्तादौद्रवरागयोरिति श्रीर्वेषरचनाशोभाभारतीसरलद्रुमे लक्ष्म्यांत्रिवर्गसंपत्तिविधोपकरणेषुचेतिचमेदिनी नन्वेवं / साधनकलसहितधर्मप्रचारणाकिमतआहुः गोरित्यादि यः गोāमेदादिरूपवाचो वा तापं धुन्वन्सन् यथाक्रमं आ सुरमतप्रवृत्तिजन्यं वास्तविकनिजार्थानवबोधजन्यंच संतापं दूरीकर्वन् तस्यास्तुष्टि क्रमात्स्वस्यांभगवद्धर्मप्रचारम युक्ततात्विकव्याख्यानप्रयुक्तंचसंतोषंकलयति पक्षे गोर्भूमेः ग्रीष्मर्तुप्रयुक्तंतापमुष्णतांहरन्सन्जलपूर्णत्वेनतस्यास्तो कलयति यद्वा गोरितिजात्यभिप्रायेणैकवचनम् गवादीनांपशूनांशुष्कस्वल्पतृणभक्षणजन्यंसूर्यजन्यवातापमपनुदन् सनबहुलहरितपवसोत्पत्त्यातेषांसंतोषभावयति गौरुदकेदृशि स्वर्गदिशिपशौरश्मौबजेभूमाविषौगिरीतिविश्वः ननुप्रतिव BeSSSSSSSSBB4B&Staksasa // 67 // a8w For Private and Personal Use Only