________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aaaaaaaaaaa8888883082 BRE |भ्यो गुरुरूपायैव मुख्यसाधनायुतं तत्प्रार्थनं अत्रायमभिसंधिः भगवद्गुणानुवादादद्यापिहिविरुद्धोपिकलिः प्रत्युतत्वरितंफल साधकोभवत्येव कलौतद्धरिकीर्तनात् कीर्तनादेवकृष्णस्यमुक्तबंधःपरंव्रजेदित्यादिवाक्येभ्यः तर्हि यत्र भगवदास्यंवागीशोवक्तामहानुभावास्ताहगानुभविकाश्चश्रोतारः नामात्मकश्रीभागवतस्थागवल्लीलाश्चवाच्य | विषयः किमतःपरंवक्तव्यम् कोनामप्रसवितुं वराकः कलिरिति अत्रकलिप्रभृतिषुकुंडलित्वाद्यारोपातसकलरुपक मलंकारः पूर्वोत्तरार्द्धयोरतेयमकंशब्दालंकारः उअयोरपिलक्षणंतूक्तम् तोटकंवृत्तम् लक्षणंतु इहतोटकमं बुधिसैःप्रथितमिति // 6. // एवं कथाश्रावणेन संसारनाशादिरूपाण्यवान्तरफलानिपुष्टिमोक्षलक्षणं परमं फलंच देवजीवानां संपादितवंत आचार्याइति वदन्तः पुनर्मघत्वमारोपयन्ति पुष्टिमितिद्वाभ्याम् सवल्लभारख्यावा रिदः मेघः पायात् सारूप्यगर्भविशिषन्ति कीदृशःसः धर्मभृत् अगवद्धर्माणांसेवादीनांयागादिधर्माणांचपोषकः आचार्य स्वात् पक्षे धर्मस्य धनुष इंद्रचापेतिप्रसिद्धस्य धनुराकारकचिन्हविशेषस्यधारकः धर्मोऽहिंसोपमायोगोपनिष सुधनुष्य पीतित्रिकांडशेषः ननुधर्मप्रवतनेकिमुख्यसाधनंकिंचफलमित्याकांक्षायांतत्प्रवृत्तेःसाधनफलेआहुः पुष्टिमित्यादि यः आगमानां वैयासदर्शनादिसच्छास्त्राणां पुष्टि दृद्धिंकृत्वा पररसकलनैः परः पुरुषान्नपरकिंचितसाकाष्ठासापरागतिरि | त्यादिकठादिश्रुतिभ्यः पुरुषःसपर पार्थ मत्तःपरतरंनान्यत्किंचिदस्तिधनंजयेत्यादिस्मृतिभ्यश्वसर्वोत्तमः यो रसः पुरुषो 8000 200000 28001 For Private and Personal Use Only