Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2020030aasaadaas धनयामेघसदृशः अथवा पूर्ववदर्थान्तरं अरयोत्रकंसादयः यद्वा आरि चक्रंसुदर्शनाख्यं स्वभक्तेश्यो रक्षार्थ ददातीतितथा यथाह नारदपंचरात्रे द्वितीयरात्रद्वितीयाध्याये नारदंप्रतिशिवः श्लो. 73 एवंमृत्यस्यरक्षार्थ / कृष्णोदत्वासुदर्शनम् तथापिसुस्थोनप्रीतस्तंत्यक्तुमक्षमःक्षणं एवंभूतोदयासिंधुर्मक्तानुग्रहकातरः अतःसंतोहितं त्पक्वानसेवंतेसुरांतरं तथावल्लनाख्यः बल्लभाःमुक्तमुमुक्षुसंसारिणांत्रिविधानामपिपियाः आख्याःकथायस्यसतथा निवृत्ततरुपगीयमानादितिदशमस्कंधवाक्यात् एवंविधोभगवान्अवतात् रक्षतादितिसंबन्धः इह उक्तलक्षणकं ग्लिष्टरूपकमलंकारः पुष्टितुष्टिमितिधुन्वंस्तन्वन्नितियपूर्वोत्तरार्द्धयोः पादादिश्छेकानुप्रासः स्रग्धरारत्तम् // 61 / / एवंसंसारनिवृत्यादिकमुक्वातदुत्तरभाविफलप्राप्तिमाहुः तापानिति आनन्दघनइतिपूर्ववत् तादृशःआचार्यः श्रीवल्लभा | ख्यः सत्पुष्टयमृतस्यदृष्टया सम्पपुष्टिमार्गसंबन्धिमोक्षस्यवर्षणेनयद्भुवि देवसृष्टयाः दैवजीवसर्गस्य तापानबह विधाननिरास्यत् तत्तचितमेव यतोमेघोपिधान्यादिनिष्पत्तिद्वारासम्यक्पुष्टिःपोषणम् यस्मात्ताशस्यामृतस्यजलस्य दृष्टया तापांच्छारीरमानसादीनिवर्तपति हिप्रसिद्धमेतत् मोक्षःसुधायज्ञशेषोऽयाचितंवारिचामृतमितित्रिकांडशेषः पुष्टिमोक्षस्तुब्रह्मविदानोतीत्यारश्यविपश्चितेतीत्यन्तेमंत्रेदर्शितोभाष्यकारैः किंचयतोयमुदारः तादृग्दुलवस्तुवितरण शीलः अतःसुदुर्लजमोक्षस्यापिदानंनासंभावितमितिभावः पक्षांतरे उन्नतःआरोगतिर्यस्यसउदारःआकाशस्थितइत्यर्थः DDDDDDDDDDDDDD2BDBDBDBDBDBDDBDDRBebzeez a For Private and Personal Use Only

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172