Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्लक्षण्यांप्रत्युक्तत्वान्नरोधयतिमायोगोनसांख्यधर्मउद्धवेत्यादिभिःश्रीभागवतादिवचनैरसाधकत्वकथनाम्नागवत्याप कत्वम् तस्माद्योगस्प आदिशब्दात्स्वाध्याययजनप्रभृतीनांचवलैरैणिममहिमेष्टभूतिपुण्यातिशयादिभिःमाप्तुंनालंस्म / समर्थानासन नायमात्माप्रवचनेनलम्योनमेधयानबहुमाश्रुतेन यमेवैषवृणुतेतेनलभ्यस्तस्यैषआत्मारणुतेतर्नुस्वामिति Bataasassadaaase. नालंस्मयोगादिबलैर्यमाप्तुंपूर्वेस्वसर्वस्वमुपाश्रितांस्तम् // रसात्मकप्रापिपदप्प्रयत्नान्श्रीवल्लभनौमिकृपार्णवंतम् // 64 // कठवल्लीश्रुतेः नाहंवेदैनंतपसेति तेनाधीतश्रुतिगणाइतिगीताभागवतादिवचःसहस्राच्च अतोन्याहमेकयाग्रायः | भत्त्यैवतुष्टिमभ्येतिविष्णुनान्येनकेनचित् प्रीयतेऽमलयाअक्क्या हरिरन्यद्विडंबनं अत्यातुतोषागवान्गजयूथपाये | त्यादिवाक्यैरुक्तवरणश्रुत्याचवरणभक्त्येकमुलभगवंतं भक्तिमुख्यांगेनविरहेणशोधितानधिकारिणःप्रापयतीतिनकोपी ब्रह्मसूत्रेषुद्वितीयाध्यायप्रथमपादे एतेनयोग :प्रत्युक्तइतिसूत्रे योगस्यनिराकृतत्वात्. 2 अणिममहिमादयोयोगमन्याः इष्टभूति :स्वाध्यायजन्या येक्रतुम्धीततेनतेनास्पेष्टंभवतीतितत्तिरीयश्रुतेः . Bazaa03003003083se For Private and Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172