Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुविद्युतीतिमेदिनी तथासरसहत रसेनभक्त्यापुरुषोत्तमेनवासहवर्तमानंदृदयंयस्यैवंविधः पक्षेसजलान्तरालः यद्वासः | | प्रसिद्धःरसदृत् समुद्रसकाशाजलाहर्तेत्यर्थः एतेनपदत्रयेणाऽयंतरसमृद्धिरुक्ता बाह्यसमृद्धिमपिदिङ्मात्रेणाहुः महीति / महीनृत्सु राजसु मणिभिरतद्वदन्युत्तमैःकृष्णदेवादितिः अथवा मही तां राज्ञां मणिनिः शिरोरत्नैः महिते पूजिते प दे चरणे यस्य स तथा पक्षमहीन्मणयः पर्वतश्रेष्ठाः तएव महितं पूजितं पदं स्छानं यस्य स तथा मेघानांपव ताग्रस्थितिःप्रसिद्धैव श्रीमदाचार्य पक्षेपि वारिदइतिपदं वेत्यवधारणार्थपृथक्पदमंगीकृत्य अरीन् कामक्रोधादीन् द्यति खंडपतीतिव्युत्पादनयासंगच्छते कृष्णमूर्तिरितिपदाद्भगवत्पक्षेऽप्यस्यश्लोकस्यार्थोऽभिप्रेतइतिभाति तथाहि यः धर्मभृत्स्वावतारद्वाराधर्मपोषकः यद्वा धर्मस्ययोगस्यधारकायोगेश्वरत्वात् अथवाधर्माणामुपनिषदांपोषक:उपनिषदेक वेद्यत्वात् तथायः अगमानां प्रतियातव्रजन्नेहस्थेयंस्त्रीभिःसुमध्यमाइत्यादिवचनं श्रुत्वाप्यगच्छंतीनांत्रजस्त्रीणांपुष्टिम नुग्रहंकृत्वातापं स्वविरहप्रयुक्तधुन्वन्सन् पररसस्य शृंगारस्यातवा कलनैः प्रापणैः सत्कलद्धर्या निरोधलक्षणस्य समीचीनफलस्यसमृत्ध्याश्रियंभक्तानांस्वसाम्येनशोकातिशयंकरोति श्रियोहिपरमाकाष्ठासेबकास्तादृशायदीत्युक्तेः अ तएवपंचाध्याय्यादिकंतामसपकरणस्यफलस्करणदेनप्रसिद्धम् ननुप्रपंचविस्मृतिपूर्षिकाभगवदासक्तिनिरोधः तत्रअ हंताममतासत्वेप्रपंचविस्मृत्यसंभवात्कथंफलासद्धिरित्याकांक्षायामाहुः विहतिमिति यःअहंताममतारूपायासंसृतेवि seBasedsea. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172