Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व स्तो Rececreampadavaz8000 त्यप्यर्थोभवति हरिर्वातार्कचंद्रेद्रयमोपेन्द्रमरीचिषु सिंहाश्वकपिलेकाहिशुकलोकान्तरेषुचेतिविश्वः तथाहि सिंहोपि उमटीका द्धताना मदादविनीतानां अविनीतःसमुद्धतइत्यमरःअतएवनिरंकुशानां अंकुशेनाप्यशक्यनिरोधानां अशक्यनिरोध / त्वादेवजनतां विवंशयतांशुंडादिगृहीतान्जनान् अमौपातयतां दुर्वादिवत्प्रबलानांगजानांमदभिनत्ति तथाच प्रस्तुत | स्वाचार्यवर्णनेन अप्रस्तुतसिंहवृत्तांतोऽपिप्रतीयतइतिसमासोक्तिरलंकारः समासोक्तिःपरिस्फूर्ति प्रस्तुतेऽप्रस्त मदमभिनदुद्भूतानांदुर्मतिकृतिनांनिरंकुशानायः // अंशयतां विजनतांसविभुर्हरिभावभूषितोजयति // 57 // तस्पचेदितिकुवलयानंदेतल्लक्षणात् यत्तुदंडी वस्तुकिंचिदभिप्रेत्यतत्तुल्यस्यान्यवस्तुनः उक्तिःक्षिपरूपत्वात्सासमा सोक्तिरिष्यतइत्यप्रस्तुतवर्णनात्मस्तुतप्रतीतोसमासोक्तिमाह तद्वैचित्र्यार्थमितिनव्यानाद्रियन्ते अतएवोक्तं तद्वयाख्याक ताप्रेमचन्द्रेण वस्तुतस्तुसमासोक्तावस्यामुपमानस्यैववाच्यत्वमुपमेयस्यैवगम्यत्वमितिननियमः उपमयादप्युपमानप्रती तौतदभ्युपगमस्यौचित्यादित्यादिनिरूप्यते अतएवाग्रदण्डिनैव यत्रोक्ताद्गम्यतेऽन्योर्थस्तत्समानाविशेषणः सासमा Peac0000samacress2088003888888888 // 63 // eema For Private and Personal Use Only

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172