Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Recemswww2018settes0000000 सोक्तिरुदितासंक्षेपार्थतयावुधैरिति तत्रकार्यविशेषणलिंगानामन्यतमेनार्थांतरपतीत्यासमासोक्ते स्वविध्यादिहचनिरंक शानामित्यादिविशेषणबलात् गजवृत्तांतप्रतीतेर्द्वितीयासमासोक्तिः तत्रापिहरिमावेतिविशेषणस्यश्लिष्टत्वात् उद्धताना। मश्लिष्टत्वाच्चभिन्नाभिन्नविशेषणासमासोक्तिरियम् तत्रापिसिंहगजवतआचार्यवादिनोरतिविक्रमेतराऽजय्यत्वबोधना च्छ्लाघोपाधिकेयम् यथोक्तंभोजराजेन प्रतीयमानेवाच्येवासादृश्येसोपजायते श्लाघांगहामुनोतदुपाधीन्पचक्षते विशेष्यमात्रभिन्नापितुल्याकारविशेषणा अस्त्यसावपराप्यस्तितुल्यातुल्यविशेषणा संक्षेपेणोच्यतेयस्मात्समासोक्ति रियंततः सैवान्योक्तिरनन्योक्तिरुयोक्तिश्चकथ्यतइति दीडनाप्युक्तं विशष्यमात्रभिन्नापितुल्याकारविशेषणा अत्य सावपराप्यस्तिभिन्नाभिन्नविशेषणति जिन्नमश्लिष्टं अभिन्नंश्लिष्टंएतेनेहहरिमावेतिविशेषणनसादृश्यस्यवाच्यत्वेपिनस: मासोक्तिसंगः प्रतीयमानवाच्येवासादृश्येसोपजायतइत्युक्तेः तेनसमासोक्तिपरिकरयोरंगांगिभावःसंकरः गीतिरार्याट8 त्तम् // 57 // ननुमददकिंशुष्कतकैरेवकृतआहोस्वित्प्रमाणमूलकैस्तीरतिसंशयेप्रमाणमूलकरेवेतिसिद्धांतयितुमाहुः निस्सार्येति स प्रसिद्धोविप्रराजावेदाभ्यासिब्राह्मणानांराजा नृपवत् धर्माधर्मपरीक्षयाप्रशासकोऽनुल्लंघनीयवचनोनिरति शयवैदिकसमृद्धिमान्अतिप्रधानःश्रीमदाचार्यः पातु अस्मान्रक्षतु राजाहःसखिभ्यइतिटच् वेदाभ्यासाद्भवेद्विपइति | निरुक्तिः राजत्वमेवरूपकेणद्रढयन्ति सच्छास्त्रेत्यादिना सन्ति वेदानुकूलानि यानि शास्त्राणि चतुर्लक्षणीप्रमृतीनि Hassuest2888888888838aaaaaaaaaaaaai For Private and Personal Use Only

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172