Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 131
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arma BBBBBBBBBBBB: मेवयुक्तीनावेदार्थप्रतिपत्तौहेतुतांवदन्ति भाष्ये अलौकिकोहिवेदार्थोनयुक्त्याप्रतिपद्यते तपसावेदयुक्त्यातुप्रसादात्पर |मात्मनइति तत्वार्थदीपेतु तपसावेदयुक्त्यावेतिपाठः एवमिहसच्छास्यांदषुतूणत्वाद्यारोपात्समस्तवस्तुविषयंसांगरूपकं| लक्षणंतु विश्वनायः रूपकंरूपितारोपाद्विषयेनिरपन्हवे तत्परंपरितंसांगनिरंगमितिचत्रिवेत्युक्वापरंपरितभेदान्निरूप्याह अंगिनोपदिसांगस्यरुपणंसांगमेवतत् समस्तवस्तुविषयमेकदेशविवर्तिच आरोप्याणामशेषाणांशाब्दत्वेप्रथममतम् पत्रकस्यचिदार्थत्वमेकदेशविवर्तितदिति इत्यंब्राह्मणजातावसंभवित्वात्समर्थनीयराजत्वमिहब्राह्मणोपयोग्यारोपिततू / णादिसाहित्यस्पशरनिक्षेपनैपुण्यस्यदुर्वादाख्यपरयोघवधस्यचवर्णनेनसमर्थितमितिकाव्यलिंगमप्यलंकारः लक्षणंतुक | वलयानन्दे समर्थनीयस्यार्थस्यकाव्यलिंगसमर्थनमिति इदंचपदार्थेवाक्यार्थस्यहेतुत्वरूपंकाव्यालिगं अतएवास्यद्वैविध्य मुक्तंसाहित्यदर्पणे हेतोर्वाक्यपदार्थत्वेकाव्यलिंगनिगद्यते एतत्पपंचश्चकुवलयानन्देपिस्फुटः उक्तलक्षणकमिन्द्रवजा वृत्तम् // 58 // नन्वेवंप्रमाणमूलकतकैटुर्वादानिराकृताइत्युक्तं तथापिनास्तिकमतसंसर्गात् येषांजीवानांवेदप्रामा ण्यमेवसंदिग्धतेषां कयंताशतर्काश्चित्तमधिरोक्ष्यन्तीत्याशंक्यनगवद्भक्त्युत्पादनेनउपधर्मप्रयुक्ताशेषसंशयास्तैरेवदूरी कृताइत्याशयेनाहुः उपधर्मेति यइतिशेषः यःआचार्यः कलीति कलियुगरुपेणचंडेनचक्रवातेनप्रेरितं उपधर्मदवानलं उ पधर्माःवेदविरोधिनःपाखंडधर्माः शाक्तकापालिकबौद्धजन्यदिगंबरादयः अतएवचतुर्थाध्यायेस्मरतिमनुः श्लो. 147 BEELSESSBBSBSB233a2zzeReZZLZLEREDETI For Private and Personal Use Only

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172