Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Paaaaaaaaaaaaaa88888880saasacassssssa त्यसमूहस्यवा भेदकः ब्रह्मादिभिस्तथाभ्यर्थनात् एवंभूतं पुरनिदर्शनीकृतमृगनातितिलकालंकृतालतलंतस्वसुतमुदी क्ष्यजातोत्सवः जातउत्सवोआनन्दातिशयोयस्यतादृशः सवल्लभाख्यावल्लोनप्रियेणपुत्रेणसहितोवाप्रसंगात्स्वाचायः कल्याणं रातु ददातु लोकेपि महांतः पुत्रजन्मनिस्वीयेत्यःपारितोषिकाणिवितरन्ति तथात्रापि पारितोषिकत्वेनस्वी येयोऽस्मत्यंशुअंददात्वितिभावः जातउत्सवोयस्मादितिव्याख्यानेतुजातोत्सवइतिप्र विशेषणंनवाख्यानेषुतृतीयाख्या यस्यालयेदैवसुखायसद्वचा:प्रादुर्बभूवाऽसुरभित्सवैप्रभुः // नंदालयेकृष्णइवोल्लसत्कलोजातोत्सवोरातुसवल्लभःशुभम् // 56 // ने दशमस्कंधेचतथादर्शनात् अत्रीविहलेशपोःसुततयाविर्भावनप्रस्तुतांगत्ववर्णनात् द्वितीयउदात्तालंकारभेदः लक्षणं तुकाव्यप्रकाशे उदात्तंवस्तुनःसंपन्महतांचोपलक्षणमिति एतद्व्याख्यायांवर्णनीयर्थमहतांपुंसांरामादीनामुपलक्षणमंगत्वं चोदात्तमितिकमलाकरमहः स्पष्टंचैतदेवसाहित्यदर्पणकुवलयानन्दकाव्यादर्शप्रभृतिषु इहविशेषणमहिम्नावगतस्यक 1 पांडुरंगपुरे श्रीविठ्ठलनाथेनाचार्यानपत्युक्तमासीत् यदाहंभवद्गृहेवतरिष्यामितदाअकृत्रिमकस्तूरिकातिलकसहितःप्रादुर्भविष्यामीति. B8888888888888888888sasses For Private and Personal Use Only

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172