SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Paaaaaaaaaaaaaa88888880saasacassssssa त्यसमूहस्यवा भेदकः ब्रह्मादिभिस्तथाभ्यर्थनात् एवंभूतं पुरनिदर्शनीकृतमृगनातितिलकालंकृतालतलंतस्वसुतमुदी क्ष्यजातोत्सवः जातउत्सवोआनन्दातिशयोयस्यतादृशः सवल्लभाख्यावल्लोनप्रियेणपुत्रेणसहितोवाप्रसंगात्स्वाचायः कल्याणं रातु ददातु लोकेपि महांतः पुत्रजन्मनिस्वीयेत्यःपारितोषिकाणिवितरन्ति तथात्रापि पारितोषिकत्वेनस्वी येयोऽस्मत्यंशुअंददात्वितिभावः जातउत्सवोयस्मादितिव्याख्यानेतुजातोत्सवइतिप्र विशेषणंनवाख्यानेषुतृतीयाख्या यस्यालयेदैवसुखायसद्वचा:प्रादुर्बभूवाऽसुरभित्सवैप्रभुः // नंदालयेकृष्णइवोल्लसत्कलोजातोत्सवोरातुसवल्लभःशुभम् // 56 // ने दशमस्कंधेचतथादर्शनात् अत्रीविहलेशपोःसुततयाविर्भावनप्रस्तुतांगत्ववर्णनात् द्वितीयउदात्तालंकारभेदः लक्षणं तुकाव्यप्रकाशे उदात्तंवस्तुनःसंपन्महतांचोपलक्षणमिति एतद्व्याख्यायांवर्णनीयर्थमहतांपुंसांरामादीनामुपलक्षणमंगत्वं चोदात्तमितिकमलाकरमहः स्पष्टंचैतदेवसाहित्यदर्पणकुवलयानन्दकाव्यादर्शप्रभृतिषु इहविशेषणमहिम्नावगतस्यक 1 पांडुरंगपुरे श्रीविठ्ठलनाथेनाचार्यानपत्युक्तमासीत् यदाहंभवद्गृहेवतरिष्यामितदाअकृत्रिमकस्तूरिकातिलकसहितःप्रादुर्भविष्यामीति. B8888888888888888888sasses For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy