SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो टीका BASSBBSBS 22000000000 20888888aeseasest विनिष्ठस्यश्रीविखलेशविषयकरत्याख्यभावस्यआचार्यविषयकअत्यंगत्वात्प्रेयोऽलंकारोपि लक्षणंतूक्तमाशाधरभट्टेनालंका रदीपिकापरिशेषप्रकरणे जावस्यचापरांगत्वेप्रेयोऽलंकारईरितइति नन्दालयेकृष्णइवेतिसावयवाश्लेषोपमाचदंड्याद्युक्त | लक्षणिकास्फुटैव शुभवितरणजातोत्सवत्वस्यहेतुत्वात्पदाथहेतुकंकाव्यलिंगमपि हेतोर्वाक्यपदार्थत्वकाव्यलिंगनिगद्य | तइतिविश्वनाथोक्तेः इंद्रवंशावृत्तम् // 56 // अथ श्रीविठ्ठलाचार्यद्वारापुनरधिकतरंपरमतनिराकरणजगदुद्धरणादिन णीतवंतआचार्यचरणाइत्याशयेनभूयोमायावादव्युदासादिवर्णयंति मदमभिनदित्यादिना यःउद्भूतानां मदवशात्प्रमाण थमप्यनाद्रियमाणानां तथा निरंकुशानां अंकुशवत्प्रशासकंगुर्वादिकमप्यगणयतां निरादयःक्रांताद्यर्थेपंचम्येतिसमासः निष्क्रमणंचात्रतदतिलंघनमेव अतएव अवि जनतां जनसमूहं ग्रामजनबंधुत्यस्तलितिसमूहाथैतल वंशयतां सन्मार्गा | उच्यावयतां अवहेतुग:विशेष्यं दुर्मतिकृतिनां दुष्टबुद्धयुत्पादनेनिपुणानां काणादादिवादिनां अथवा दुर्मतानिसन्त्ये | पामितिदुर्मतिनः तेचतेतिनश्चेतितथातेषां मदं गर्व अभिनत् श्रीविठ्ठलाचार्यादिद्वाराससिद्धांतस्थापनेनविशेद सः विभु: ईश्वरः श्रीवल्लनाख्यो जयति अथवा सविशुः एवंकरणसमर्थनविशुनाश्रीविलेनसहवर्तमानः स्वमार्गग्रंथेषु वि अपशब्दौ विठ्ठलाचार्यपरतयासुप्रसिद्धौ अस्मिन्पक्षे सइतिशेषःस्थाप्यविषयंबोधयन्तोविशिषन्ति हरीति देवादिविष पिणी रतिर्भावः हरौ अगवति यो भावस्तेन भूषितःअलंकृतः आवेभूषणत्ववर्णनेनतेषामितरत्रानादरःसूचितः लोकेइत 828eeeeeeeeeeeeeee eeeeeeeeeeeee // 62 // For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy