________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रापेक्षयामणिसुवर्णादिभूषणेषुसंरक्षणादिरूपाधिकतरादरदर्शनात अथवा समोहंसर्वभूतेषुइत्यादिवाक्यैरविषमस्येश्वर स्यमदभेदनेकिंवीजमित्यतआहुः हीत हरिभावाय लक्षणयातत्प्रख्यापनार्थ भूषितः सुविउषितः कृतनिवासः तदर्थ / अमाववतीर्णइतियावत् तथाच यदर्थतन्त्रोनविहन्तिविक्रममितिदशमस्कंधोक्तन्यायायुक्तंतदिदमितिभावः नचवैषम्यं शंक्यम् यदायदाहिधर्मस्य परित्राणायसाधूनामितिगीतावाक्याश्यां अधर्मस्यदुर्द्धदांचोच्छेदस्यवैषम्यानापादकत्वनि श्चयात् यद्वा एतादृशसामर्थ्यकुतइत्यतआहुः हरीति हरेवः तेनभूषितः हरित्वविशिष्टःसाक्षाद्भगवानित्यर्थः अतो नकाप्यनुपपत्तिरित्यभिसंधिः वादिषुउक्तविधमौद्धृत्यंतुयथा काणादाःश्रुतिसिद्धमपिईश्वरोपादानकत्वंजगतोनमन्यन्ते / | मीमांसका प्रमाणमूर्द्धन्यस्यापिवेदस्वबहुपुजागेष्वर्थवादत्वेनस्वार्थअप्रामाण्यमूरीकुर्वन्ति एवंमायावादिनेोपिश्रुतिसूत्रा दिसिद्धब्रह्मणोऽप्राकृतविशेषवत्त्वादिकमरोचयन्तआनन्दमयाद्यधिकरणानिप्रसह्यान्यथैवनयन्तीतिदिक् एवंनिरंकुश त्वमपिगुरुवेदादीनांचांतिकल्पितत्वाविशेषादित्याद्यूयं तेषांशकत्वंतुपाद्मोनरखंडीयपाखंडोत्पत्यध्यायादिषुस्फुटमेवे त्यलं अत्रहरिभावभूषितइतिविशेषणस्यसाभिप्रायत्वात्परिकरोऽलंकारः लक्षणंतुसाहित्यदर्पणे उक्तिविशेषणैःसाभिषा यै परिकरोमतइति नचबहुवचनादनेकसाभिप्रायविशेषणसत्वएवतत्संभवइतिशंक्यं कुवलयानन्देतादृगेकविशेषणवत्त्वे पितदंगीकारात प्रपंचितंचैतत्तत्रैव यत्साभिप्रायैकविशेषणसत्वेपिपरिकरोभवतीति किंचेह हरिक्षावेनसिंहत्वेनभूषितइ PRODDDDDDDDDDDDDDD2 228333333 +BOBETARER аааааааааааааааааа For Private and Personal Use Only