________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Jian वास्तो. 8800000000000000000000000000000032 |ऽर्जुनेऽच्युतइतिहैमः अथवासमुत् विठ्ठलनाथस्यतादृशाज्ञावशातूसानंदः तथा धार्योत धार्या उद्धरणीया नरा येनसःसे टीका न्यतयाधारणीयोभगवान्येनतिवाएतनस्वकुलद्वारानकजीवोद्दिधीपिविवाहेहेतुतयाबोधिता अत्रसौंदर्यवन्यामिति / रूपकम् श्रीविठ्ठलनाथाज्ञाविषयत्वात्सतततत्संगप्रयोजकत्वाच्चेष्टस्यविवाहस्यविनायनंसिध्ध्यापहर्षणम् समुपेत्यस्वी कार्येत्यादिपदसूचिताविश्वर्यनिष्ठाश्रीमदाचार्यविषयकभक्तिः कविगतांतांपुष्णातीतिप्रेयोलंकारोपि समुद्घार्यनरइतिवि |शेषणस्यसाभिप्रायत्वात्परिकरश्च लक्षणानितुप्रपंचितानिप्राक् इंद्रवजावृत्तम् // 55 // अथदिग्विजयत्रयानंतर | आचार्यः श्वशुरगृहात्पत्नीमानीयअडेलग्रामेकाशीसमीपेचरणाद्रौविशेषतोगोवर्धनेचास्छितवन्तः तत्रांडेलग्रामश्रीगोपी | नाथाख्योबलदेवावतारश्चरणाद्रौ श्रीविहलशाख्याश्रीकृष्णावतारश्चजातइत्याशयेनाहुः यस्यति नन्दस्यगृहेकृष्णाइवय स्यगृहेसः विठ्ठलः वै निश्चयेन प्रभुः पुरुषोत्तमः देवसुखाय दैवजीवानां पक्षे देवसमूहस्यच सौख्याय प्रादुरासीत् उभयार्थगर्भविशिषन्ति उल्लसत्कलइत्यादि उल्लसन्तीगोपीनाथाख्यापक्षबलभद्राख्याचकलायस्यसःस्वस्यकलावंतुउ तंबलदेवेनवश्रीभागवतेसाम्बविवाहप्रसंगे ब्रह्माभबोहमपियस्यकलाः कलायाइति अंशवृद्धावपिकलेतित्रिकांडशेषः यद्वा कलाश्चातुर्य पक्षे कलःअव्यक्तमधुरामुरलीशब्दश्च पुनःकिंभूतः सद्वचाः समीचीनं टिप्पणीविद्वन्मंडनादिरूपं पक्ष गीतादिरूपं च वचनं यस्य सः अतएवआसति आसुरमतानि भिनत्तीतितथा पक्ष असुराणांदैत्यानां आसुरस्यदे Desde eReDDDDDDESSEBBBBBBBBBBDB: नां आसुरस्पदै // 6 // For Private and Personal Use Only