Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Jian वास्तो. 8800000000000000000000000000000032 |ऽर्जुनेऽच्युतइतिहैमः अथवासमुत् विठ्ठलनाथस्यतादृशाज्ञावशातूसानंदः तथा धार्योत धार्या उद्धरणीया नरा येनसःसे टीका न्यतयाधारणीयोभगवान्येनतिवाएतनस्वकुलद्वारानकजीवोद्दिधीपिविवाहेहेतुतयाबोधिता अत्रसौंदर्यवन्यामिति / रूपकम् श्रीविठ्ठलनाथाज्ञाविषयत्वात्सतततत्संगप्रयोजकत्वाच्चेष्टस्यविवाहस्यविनायनंसिध्ध्यापहर्षणम् समुपेत्यस्वी कार्येत्यादिपदसूचिताविश्वर्यनिष्ठाश्रीमदाचार्यविषयकभक्तिः कविगतांतांपुष्णातीतिप्रेयोलंकारोपि समुद्घार्यनरइतिवि |शेषणस्यसाभिप्रायत्वात्परिकरश्च लक्षणानितुप्रपंचितानिप्राक् इंद्रवजावृत्तम् // 55 // अथदिग्विजयत्रयानंतर | आचार्यः श्वशुरगृहात्पत्नीमानीयअडेलग्रामेकाशीसमीपेचरणाद्रौविशेषतोगोवर्धनेचास्छितवन्तः तत्रांडेलग्रामश्रीगोपी | नाथाख्योबलदेवावतारश्चरणाद्रौ श्रीविहलशाख्याश्रीकृष्णावतारश्चजातइत्याशयेनाहुः यस्यति नन्दस्यगृहेकृष्णाइवय स्यगृहेसः विठ्ठलः वै निश्चयेन प्रभुः पुरुषोत्तमः देवसुखाय दैवजीवानां पक्षे देवसमूहस्यच सौख्याय प्रादुरासीत् उभयार्थगर्भविशिषन्ति उल्लसत्कलइत्यादि उल्लसन्तीगोपीनाथाख्यापक्षबलभद्राख्याचकलायस्यसःस्वस्यकलावंतुउ तंबलदेवेनवश्रीभागवतेसाम्बविवाहप्रसंगे ब्रह्माभबोहमपियस्यकलाः कलायाइति अंशवृद्धावपिकलेतित्रिकांडशेषः यद्वा कलाश्चातुर्य पक्षे कलःअव्यक्तमधुरामुरलीशब्दश्च पुनःकिंभूतः सद्वचाः समीचीनं टिप्पणीविद्वन्मंडनादिरूपं पक्ष गीतादिरूपं च वचनं यस्य सः अतएवआसति आसुरमतानि भिनत्तीतितथा पक्ष असुराणांदैत्यानां आसुरस्यदे Desde eReDDDDDDESSEBBBBBBBBBBDB: नां आसुरस्पदै // 6 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172