Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बास्तो. 2200000 | कनकमंजरीसरतामतति // 53 // अथश्रीविठ्ठलनाथाज्ञारूपहेतुसहितंविवाहकरणमाहुः तं नौमीतिद्वाभ्याम् यद्यपि / टीका | स्वभक्ताखिलदुःखहर्तुगवतोलीलाएकोमुख्यः केवलोवा योरसस्तेनपूर्णःएकेमुख्यान्यकेवलाइत्यमरः अर्थात्गार्हस्थ्य प्रवृत्तिप्रयोजकपाकृतविषयासक्तेर्गधेनाप्ययुक्तः तथापिविलेनतवसुतः स्यां तथा तदनुसारेण करु परिणयेतियावत् | इति ह स्फुटमुक्तासन योद्वितीयमाश्रमं गार्हस्थ्यलक्षणद्वितीयाश्रममशूशुमत अस्यकाव्यस्यकवयोनसमर्थाविशेषणे साधो / रिवगृहस्थस्यशेषास्त्रयइवाश्रमाइतिभारतारादिषुप्रशंसनातसर्वगार्हस्थ्याश्रमेणशोभन्ते अयंत्वीश्वरत्वात्प्रत्युततंशोशि तवान्तंश्रीमदाचार्थनौमिस्तौमि तथाचश्रीविठ्ठलाज्ञापालनायवक्ष्यमाणरीतिकलोकोपकारायचगार्हस्थ्यमंगाकतवतोन तपाकृताऽसत्येत्याशयावागीशपदेन अयंप्रमत्तस्यवनेष्वपिस्पाद्यतःसआस्तेसहषट्सपत्नः जितेंद्रियस्यात्मरतेव॒धस्यगृ। हाश्रमःकिनुकरोत्यवद्यमित्यादिनाश्रीभागवतोदितस्यगीतायांच ब्रह्मार्पणंब्रह्महविर्मद्याजीमांनमस्कुरु नियतंकुरुकर्मत्वं ससंन्यासीचयोगीचेत्यादिनोक्तस्यगृहेस्थित्याब्रह्मभावात्सर्वसत्कर्मकरणरूपस्यभगवत्सिद्धांतस्यसनिश्चयज्ञानेनगृहाश्रम |स्तैःस्वीकृतइतिबोध्यते ननुमित्रसंगतिस्त्वीश्वरत्वात्सार्वदिक्येव तथासत्यवमाज्ञापनेविडलीकप्रयोजनमित्याशंक्य | तदाहुःअन्वर्यतामिति विठ्ठलइतिस्वाभिधानस्य अनुगतार्थतां यौगिकतांप्रकाशयितुमेवमुक्तइतिसंबंधःयोगस्तुविदाज्ञा // 51 // नेनठाःशन्यायजीवास्ताल्लात्यंगीकरोतीतितथा ठश्चशून्येप्रकीर्तितइत्येकाक्षरकोशः इदहिविलेशावतारेबहूद्धारकरणात 20328casee223tacasace 2RBSE eeeeezza म For Private and Personal Use Only

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172