Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Sheikossaarsuri Gyarmandie वास्तो विठ्ठलनाथाख्यस्तत्स्थलाधिष्ठाताभगवान् हातआविसमागमप्रयुक्तादाल्हादात् आगात् आगच्छतिस्म अथवा अयो टीका हर्षादित्येकंपदम् अधिकतराल्हादादित्यर्थः तमितिशेषः तं इशं सर्वसमर्थमाचार्य वंदे आभिवादये कीदृशं तं अमन्दे / ति अनल्पाल्हादस्प मंदारं कल्पवृक्षं ययेष्टमपरिमिततदातारमित्यर्थः यहा समागमप्रयुक्ताऽमन्दाल्हादनकृत्वामन्दः अत्वरःआरोगतिर्यस्पैवंविधं तदानामत्युदीर्णप्रेमनारपरतंत्रतयाशिथिलगतिमित्यर्थः अत्रपूर्वार्द्धउक्तलक्षणकोविरोधा मासः मुख्यालंकारस्तुद्वितीयामहर्षणजेदः समागममात्रस्यवांछितत्वेतदधिकस्याभिमुखागमनरुपार्थस्यलाात् लक्षणं तुकुवलयानंदे वांछितादधिकार्थस्पसंसिद्धिश्चपहर्षणमिति शालिनीवृत्तम् लक्षणंतु शालिन्युक्ताम्तौतगौगोब्धिलोकैरि ति // 52 // अभिमुखागमनमुक्वासमागमप्रयुक्तनानंदंवर्णयंतःउभावपिनुवन्ति पुलकितावीत आचार्यविठ्ठलौ श्री मल्लभाचार्यश्वश्रीपांडुरंगविठ्ठलनाथश्चेत्येतोद्वौमुदा समागमावसरध्याननिताऽऽनन्देन नुमःस्तुमः बहुवचनीशष्यादि। साहित्याभिप्रायं कीदृशातौ संगतौ अन्योन्यसमाजिगमिषयाअशिमुखमागम्यचन्द्रभागातीरेमिलितौ अथवा संगता। वितिसप्तम्यन्तंपदम्पमुदितावित्यनेनान्वेति अनहेतुः स्नेहेति स्नेहेनपरस्परविषयकनैसर्गिकानुरागणसंयती बद्धा विववर्तमानौ बधेकीलितसंयतावित्यमरः स्नेहचिन्हान्येवाहुविशेषणचतुष्टयेन पुनःकीदृशौतौ मिथःसमालिगितौ / / सम्यक्गद्गदगिरा इतरेतरस्यकुशलानुयोगपुरःसरं परस्परेणाश्लिष्टौ तथा पुलकितौ संजातरोमांचौ तथा मिथःप्रकटि // 58 // ade2222222222222224 For Private and Personal Use Only

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172