________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Sheikossaarsuri Gyarmandie वास्तो विठ्ठलनाथाख्यस्तत्स्थलाधिष्ठाताभगवान् हातआविसमागमप्रयुक्तादाल्हादात् आगात् आगच्छतिस्म अथवा अयो टीका हर्षादित्येकंपदम् अधिकतराल्हादादित्यर्थः तमितिशेषः तं इशं सर्वसमर्थमाचार्य वंदे आभिवादये कीदृशं तं अमन्दे / ति अनल्पाल्हादस्प मंदारं कल्पवृक्षं ययेष्टमपरिमिततदातारमित्यर्थः यहा समागमप्रयुक्ताऽमन्दाल्हादनकृत्वामन्दः अत्वरःआरोगतिर्यस्पैवंविधं तदानामत्युदीर्णप्रेमनारपरतंत्रतयाशिथिलगतिमित्यर्थः अत्रपूर्वार्द्धउक्तलक्षणकोविरोधा मासः मुख्यालंकारस्तुद्वितीयामहर्षणजेदः समागममात्रस्यवांछितत्वेतदधिकस्याभिमुखागमनरुपार्थस्यलाात् लक्षणं तुकुवलयानंदे वांछितादधिकार्थस्पसंसिद्धिश्चपहर्षणमिति शालिनीवृत्तम् लक्षणंतु शालिन्युक्ताम्तौतगौगोब्धिलोकैरि ति // 52 // अभिमुखागमनमुक्वासमागमप्रयुक्तनानंदंवर्णयंतःउभावपिनुवन्ति पुलकितावीत आचार्यविठ्ठलौ श्री मल्लभाचार्यश्वश्रीपांडुरंगविठ्ठलनाथश्चेत्येतोद्वौमुदा समागमावसरध्याननिताऽऽनन्देन नुमःस्तुमः बहुवचनीशष्यादि। साहित्याभिप्रायं कीदृशातौ संगतौ अन्योन्यसमाजिगमिषयाअशिमुखमागम्यचन्द्रभागातीरेमिलितौ अथवा संगता। वितिसप्तम्यन्तंपदम्पमुदितावित्यनेनान्वेति अनहेतुः स्नेहेति स्नेहेनपरस्परविषयकनैसर्गिकानुरागणसंयती बद्धा विववर्तमानौ बधेकीलितसंयतावित्यमरः स्नेहचिन्हान्येवाहुविशेषणचतुष्टयेन पुनःकीदृशौतौ मिथःसमालिगितौ / / सम्यक्गद्गदगिरा इतरेतरस्यकुशलानुयोगपुरःसरं परस्परेणाश्लिष्टौ तथा पुलकितौ संजातरोमांचौ तथा मिथःप्रकटि // 58 // ade2222222222222224 For Private and Personal Use Only