Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भार्योभवतुस्वतःशुभवामपिसवानिति ततःश्रीवल्लभोपिदुलास्ववल्लसततसंगतिहेतुतयाविततसौख्यकर्तगिरंतामुरसि #कर्वन सर्वतत्रत्यरीत्याविधायउर्वरितोतिलपरिक्रमणक्रमेणवाराणसीतलमलंकुर्वाणः केनचिदान्धधरणिगीर्वाणेनवि लगेर्यमाणेनस्वयमर्पमाणामडीचकारागण्यगुणपुण्यांमहालक्ष्मीनाम्नीमहीसुरकुमारीगणशिरोमणीरमणीयतरांरमणी मितिएतदेवसर्वसंक्षिप्यचतुर्भि: लोकैर्वदिष्यंत नाविठ्ठलनाथेनसमागर्मवर्णयति यस्यागंतुरितिद्वाभ्याम् विप्रयोगोविरहः 822288003888222222222222222222382382 यस्यागंतर्विप्रयोगप्रियस्याप्यागाद्रागाद्विप्रयोगासहिष्णोः // भूयोहर्षात्समुखंविठ्ठलेशोवंदेऽमन्दानंदमंदारमीशम् // 52 // B2822222222222222888888888888888888ssa नियोभिलषितोयस्पैवंविधस्यापिरागातरमहाद्धेतो:विप्रयोगासहिष्णोरितिविरोधाभासः परिहारस्तुविषाणांब्रह्मविदांबाह्य ई णानयोगःसमागमःसभियोयस्य अथवा विपाश्चयोगश्चित्तवृत्तिनिरोधश्चतप्रियायस्येतितथा तस्य तथास्नहबशाद्भगवति / रहासहनशीलस्येति अतएवभूयःपुनरप्यागंतु:पांडुरंगपुरमागच्छतः यस्याचायस्य संमुखं अभिमुखीवलेशः पांडुरंग 1 पाडांगपुरेकर्तव्यंयात्रानाद्वादिकं. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172