Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुनिष्पन्नंअतः सर्वसुस्थम् अत्रपरिणीतवानित्यनुवाद्वितीयमाश्रममशशातेतितस्यैवार्थस्यसंयंतरेणनिरूपणात्पर्या योक्तमलंकारः पूर्वार्द्धज्ञानशून्यान्जीवानुद्धर्तुमित्यनु क्वानिजनाम्नोन्वर्थतांप्रथयितुमितिचमत्कृतप्रकारांतरेणतस्यैवार्थ स्यकथनात्सएव लक्षणत्वाहदंडी अर्थमिष्टमनाख्यापसाक्षात्तस्यैवसिद्धये यत्प्रकारान्तराख्यानंपर्यायोक्तंतदिष्यतइति बहुगुणशालिभिराचारंगीकारेणगृहाश्रमस्यशोभातिशयरूपगुणोद्भववर्णनादुल्लासोऽपि लक्षणतु कुवलयानन्दे एकस्य 20pmea2222222222002202taaaase तंनौमियोहरिविहाररसैकपर्णोऽप्यन्वर्थतांप्रथयितनिजनाम्नउक्तः // स्यांत्वत्सुतःकुरुतथेतिहविलेनवागीशआश्रममशूशुभतद्वितीयम् // 54 // Beseaaaaaan22282228803zeazza28222224220 गुणदोषास्यामुल्लासोऽन्यस्पतीयदीति तत्रकल्पचतुष्टयेएकस्यगुणनान्यस्यगुणइतिप्रथमकल्पस्यउदाहरणमिदं अथगार्ह स्थ्यस्पइतराश्रमापक्षयोत्कर्ष आचार्यकर्तृकर्तदंगीकारबीजभूतत्वातकिंचिन्निरुप्यते तत्रमनुः तृतीयाध्यायश्लो. ७७यथावायुसमाश्रित्यवर्ततेसर्वजंतवः तथागृहस्थमाश्रित्यवर्ततेसर्वआश्रमाः यस्मात्रयोप्याश्रमिणोज्ञानेनान्नेनचान्व। हम् गृहस्थेनैवधार्यन्तेतस्माज्ज्येष्ठाश्रमोगही ससंधार्यःप्रयत्नेनस्वर्गमक्षयमिच्छता सुखंचेहेच्छतानित्यंयोऽधार्योदुर्बलेंद्रि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172