________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो यैरिति ज्ञानेनान्नेनचान्वहमित्यत्रज्ञानेनआचार्यतयावेदार्थव्याख्यानेनेतितत्स्मृतिव्याख्यातॄणांकुल्लूकाट्टादीनामाशयः टीका तथापुनःषष्ठाध्यायश्लो. 87 88 9. ब्रह्मचारीगृहस्थश्चवानप्रस्योयतिस्तथा एतेगृहस्थपावाश्चत्वारःपृथगाश्रमाः सर्वेषामपिचैतेषांवेदस्मृतिविधानतः गृहस्थउच्यतेश्रेष्ठःसत्रीनेतान्विक्षर्तिहि यथानदीनदाःसर्वसागरेयांतिसंस्थिति 18म् तथैवाश्रमिणःसर्वगृहस्थयान्तिसंस्थितिमिति दक्षोपिस्मरति देवैश्चैवमनुष्यैश्चतिर्यग्भिश्चोपजीव्यते गृहस्थाप्रत्यहं यस्मात्तस्माज्ज्येष्ठोगृहाश्रमी त्रयाणामाश्रमाणांचगृहस्थोयोनिरुच्यते सीदमानेनतेनैवसीदंत्यत्रपरेत्रयः मूलपाणोभवत् / स्कंधस्तस्माच्छारखाश्चपल्लवाः मूलेनैकेननष्टेनसर्वमेवविनश्यति तस्मात्सर्वप्रयत्नेनरक्षणीयोगृहाश्रमी राज्ञाचान्यस्त्रिभिः पूज्योमाननीयश्वसर्वदति एवमितरत्रापिस्मृतिपुराणादिषु प्रसिद्धतरेर्थकिंविस्तरेणेतिविरम्यते वसन्तति || लकावृत्तम् // 54 // अथकथंद्वितीयमाश्रममशूशुभतेत्याकांक्षायांविवाहप्रकारमाहुः कश्चिदिति कश्चित् अनिर्दिष्टः / आश्वलायनशाखीयः प्रविति प्रणा पांडुरंगविलनाथेन स्वाक्तत्वात्प्रेरितः एतल्लक्षणकःकश्चिच्छ्रीवल्लभाख्योमद वतारोमुष्मिदिनेऽत्रायास्यतितस्मैत्वंस्वकन्यादेहीतिनियुक्तः विश्वर्यः आन्ध्रविल्लनाटीजातीयःकाश्यांकृतनिवासोवे | दात्यासीश्रेष्ठब्राह्मणविशेषः समुपेत्य स्वयमेवसंमुखमागत्य स्वां कन्यां आत्मीयपुत्रिकां यं श्रीवल्लभाचार्य स्वीकार्य // 6 // वेदाम्पासाहवेद्विपइतिनिरूक्याविप्रशब्दस्यार्थीयं, 222222222222222222880038222222222242 kaa832222222222388888 For Private and Personal Use Only