SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कस्तो भावकत्वंतत्तापकत्वंचनिरूपितमितिनद्यस्तदेत्यस्यव्याख्याने ज्ञानोत्कर्षस्तदेवस्यात्स्वभावविजयोपदीत्युक्तंज्ञानस्फुट टीका मेवातीयते काणादमायावादादीनांमोहकशास्वत्वंतुपानवाराहादिषुप्रसिद्धम् तद्वचनानिचस्मार्तादिप्रामाणिकग्रंथेष्व प्युपलायन्तेअतोनतेषुकल्पितत्वशंकापीत्याद्यन्यत्रविस्तरः अत्रतमःशमनादिविषयोदेनअग्नित्वाधारोपाद्वितीयउल्ले // 53 // खोदः लक्षणंतुसाहित्यदर्पणे क्वचिद्भेदाग्रहीतृणांविषयाणांतथाक्वचित् एकस्यानेकधोल्लेखोयासउल्लेखउच्यतइति पादचतुष्टयस्याप्यन्त्योऽनुप्रासः वसंततिलकात्तम् // 40 // अथ मनःस्मरेतासुपतेर्गुणानांगृणीतवाक्कमकरोतु / / कायइतिवृत्रवचनात्मव्हीभावस्त्रिविधः तत्रभक्तालीतिश्लोकेसंस्तौमीतिवाचनिकाससुकरत्वात्पूर्वमुक्तः दास्यरूपाकायि कश्वानुपदमेवदुर्लभत्वात्मार्थतः अथावशिष्टंमानसंप्रव्हीभावंसर्वोतरत्वान्निरोद्धुमशक्यत्वाच्चमनसस्तवयकथनानंतरंब दंतःक्रमप्राप्तवैराग्यमाहुः गोपीशेति यःगोपीशपादरुपेअम्बुजनुषिकमलेमधुव्रतोऽलिः भ्रमरस्यकमलइवयस्यागवच्च रणेसहजोऽनुरागइत्यर्थः च पुनर्यातद्वक्रेति तस्यश्रीकृष्णस्यैवमुखस्यनिरतिशयतेजस्वित्वादाल्हादकत्वाञ्चपूर्णमासीचंद्र तादात्म्यमाप्तस्यदर्शनरसैकासक्तत्वाच्चकोर किंच तत्मेत्यादि निरतिशयस्वादुत्वात्कृष्णप्रमात्मिकायापीयूषधुनीसुधा नदी तस्पाघनाघनोवर्षकमेघः तद्वत्तत्पूरकइत्यर्थः तटिनीहदिनीधुनी वर्षकाब्देघनाघनइतिचामरः अतएवसत्पुरुषा E णांप्रीतिपात्रंतवल्लभमुपैमिशरणंयामि तदेकशरणत्वंहिमनसःप्रव्हीभावः अत्रप्रथमचरणेभगवच्चरणेनैसर्गिकपीतिः द्वि For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy