________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा coerdecoDoCDDRBeeseeetecopadteceLLDECI सिद्धम् आगमःशास्त्रआगमेइति स्याद्भूमकेतुरुत्पातभेदेवैश्वानरपुमानइतिचमेदिनी पलाशीदुद्रुमाऽगमाइत्यमरः किंच यकृष्णेत्यादिशक्तौदृढस्नेहांशसाधिकानांकृष्णस्यकेलीनालीलानांज्ञानांशसाधकस्य महिम्नोमाहात्म्यस्यचएतद्देहेनानुभ वेइतःप्रेत्याऽ प्राकृततन्वातत्याप्तौचहेतुःकारणं देवानांनेतु यकस्पतस्य निरंतरंदासभावएवमेस्त्वितिप्रार्थना इदमे वमुख्यम् अतः समग्रभक्तमुकुटाग्रमणीभिर्बजरमणीभिः स्यामसुंदरतेदास्यः अशुल्कदासिकाः भवामदास्य वेदागमादीविहितोत्तमधर्मसतुर्मोहागमोद्गततमःशमधूमकेतुः // यःकृष्णकलिमहिमानुभवाप्तिहेतुस्तस्यास्तुदास्यमनिशंममदैवनेतुः // 48 // इत्यादौतदेवपार्थितम् पुष्टिमार्गीयोटोपि अहंहरेतवपादैकमूलदासानुदासोअवितास्मिभूयइत्याद्यवोचत् विचा| रितमन्यत्रेदमितिकृतंव्याहृतिवितानेन अवस्वभावविजयहेतुवेदादिसिद्धभगवद्धर्माचरणदृढीकरणंप्रमाणांतरानधिग तब्रह्मस्वरुपज्ञापकवेदादेःसमर्थनं मोहार्थतस्यार्थमन्यथायोजयतांकुशास्त्राणांनिरसनंजगवतः केलिमाहात्म्यज्ञानयोरनु 1 मणिशब्दस्पदीघतत्वमपित्रीनिवासचंधादिषुददौसुरमणीविभत्यादीप्रसिद्ध. D ERERE For Private and Personal Use Only