________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व.नोत्यर्थः एतेनवाह्यानांविघ्नानामपिनिरासःसूचितः तथा मूरिसभावतंसं पंडितसजानांशिरोभूषणरुपंतद्वन्मूर्द्धन्यमित्यर्थः टीका अवतंसोनस्त्रियांस्पात्कणपूरेचशेखरेइतिमेदिनी एतेनागंतुकवादायमपिनिरस्तं अन्यच्च सज्जनानां मानसे हृदि राज। हसं सतिसमीचीनेमानसाख्वेदिव्पसरोवरविशेषेराजहंसमिवसत्पुरुषचित्तेविहरतमित्यर्थः तेनसेवायांप्रवर्त्तनानंतरम / // 52 // पीतरासत्यापुनःपातमीतिनिराकृता मानसंस्वांतसरसोरित्यभिधानचितामणिः ईदृशंश्रीवल्लभ सम्यक् कायिकादिप व्हीभावपूर्वकं स्तौमि वाचनिकाव्होसावपात्रंकरोमि अत्रैवसर्वबाधकनिवृत्तिपूर्वकंजक्तानांदृदयेस्वनिवासकरणेनतेषा मुत्कर्षापादनाच्छ्रीरुक्ता प्रायोवतांबविहगाइत्यस्यविवरणेश्रियोहिपरमाकाष्ठासेवकास्तादृशायदीतिलक्षणात इहपूर्ववद श्लिष्टविशेषणंपरंपरितमालारुपमोदरुपकमर्थाऽलंकारः तृतीयचरणेतुश्लिष्टविशेषणं मानसशब्दस्यश्लिष्टत्वात् तथा अवपूर्वार्द्धपादद्वयांतेयमकम् लक्षणंतूक्तं उत्तरार्द्धपादद्वयांतेअनुप्रासएव इंद्रवजावृत्तम् // 47 // एवंविघ्ननिवृत्ति / स्तुस्वतएवभविष्यतीतितामनभ्यर्थ्यसर्वप्रार्थनीयंदास्यमभ्यर्थयमानाःज्ञानवर्णपंति वेदेति आगमाःशास्त्राणि आदिश। ब्दात्स्मृतयःतत्र विहितायेउत्तमाउत्कृष्टाः उत्तमस्यविष्णोर्वाधर्मास्तेषांसतु ढोमार्गस्तद्वत्तत्यापकइत्यर्थः तथा मोहेत्यादिE बोहागमाःकाणादन्यायादयःतेश्य उद्गमउद्भधोयस्यैवंविधं यत तमः अज्ञानं पक्ष मोहाएव अगमारक्षास्तदुद्भवतमाघ 52 // कारः तच्छमनेधूमकेतुरग्निः निबिडवृक्षसमुदायस्पतमोजनकत्वं वन्हेक्षादिदाहकत्वंप्रकाशकत्वंतमोनिवर्तकत्वचा For Private and Personal Use Only