________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयपादेचकोरवदितरत्रविरक्तिः तृतीयपादेशगवदभिलषितायाजक्तवर्द्धकत्वकथनातहरेरपिसंतापहरणम् चतुर्थपादे भगवतेस्वसर्वस्वनिवेदनेनतादृशमहानुभावप्रीतिपात्रत्वंचवर्णितमितिदृष्टातपेव्रजपशून्सहरामगोपैरित्यस्यविवरणेहरेश्च रणपोत्रीतिःस्वसर्वस्वनिवेदनात् उत्कर्षश्चापिवैराग्येहरेरपिहरिर्यदीतिकारिकोक्तंसमग्रमपिवैराग्यनिरुपितंभवति ए. तदन्तेव्याख्यातश्लोकपंचकेपायःपूर्वश्लोकोक्तउल्लेखोऽलंकारः विश्वनाथमतेनतुमालारूपंरुपकंवा इंद्रवंशावृत्तम् // 49 // laaDAUNDLIRIDIDALELEBRIDDLE गोपीशपादांबुजनुर्मधुव्रतस्तद्वकपूणेंदुचकोरकश्ययः // तत्प्रेमपीयूषधुनीघनाघनःसत्पीतिपात्रंतमुपैमिवल्लभम् // 49 // नन्वेवंकृतेपित्रिविधप्रव्हीभावे जीवकर्तृकस्यतस्पाल्पयिस्त्वात्कयंतावन्मात्रेणसर्वथासर्वफलप्राप्तिः प्राप्तेचफलेकथं तस्पनित्यत्वमित्याशक्यकल्पद्रुमत्वात्समयमनोरथसंपत्तिः अलौकिकत्वात्तद्दत्तस्यपुनरनुच्छेदश्चेत्यभिप्रायेणाहुः यः। स्मत्येति तंगुरुंस्वाचार्यरुपसर्वमनोरथपूरकत्वाद्देवतरंकल्पद्रुमं विवर्तमानंसदासेवेआश्रये अयवा गरुमेवतर प्रसंगात्कल्पवृक्षसेवेतएवाजेदेवेतिश्रोतृनुद्दिश्यविधिः चक्षिडोङित्करणाज्ज्ञापकादनुदात्तत्वलक्षणस्यात्मनेपदस्पानित्य For Private and Personal Use Only