Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो सो. तपासवते परस्मैपदमविरुद्धम् सकलसिद्धिदासेवतां सेवांशुक्तिमुक्तिदेत्यादिवत् अथद्रुमाणांजडत्वादुपमेयोपितथा टीका त्वंसंभाव्यतेतितव्युदसितुमाहुः चिदानंदस्वरूपमिति चिदानंदात्मकं नतुवृक्षवत्सदंशमात्रविशिष्टं अगवताहिसृष्टिकाले एकोऽहंबहुस्यामितिबहुत्वइष्टेशुद्धाद्वैतेस्वात्मनि दात्यंताभावान्दविनाबहुत्वासंभवात्तत्सिद्ध्यैस्वरूपभूतसच्चिदानंदेश्य. // 54 जडाःजीवाःअंतरात्मानश्चेतित्रिविधानंशानाविर्भाव्यतत्रोत्तरोत्तरांशास्तिरोभाविताः तिरोसानीतिपुरुषविधब्राह्मण तेः अतोजडेसदंशःप्रकटःइतरावाच्छन्नौ जीवेत्वानंदस्तिरोहितःपूर्वीशौस्पष्टौ अंतर्यामिणित्रयमपिस्पष्टमितिविवेकः 18| सदादीनांस्फुटलक्षणंतुमदीयेवेदांतचिंतामणों सन्नामविद्यतेचिच्चचैतन्येनप्रकाशते आनंदाप्रियतातीवेत्येषांप्रत्यक्ष लक्षणमिति एवंकृतेपिवास्तविकोदस्तुशुद्धाद्वैतचंद्रोदयेमाध्वनिरासाकरणेनिराकृतोमयेत्यलंपासांगकोल्लेखेन प्रकृत मनसरामः एतेनसच्चिदानंदरूपत्वात्पुरुषोत्तमत्वमुक्तं भवति किंच सकल्पद्रुस्तुस्वर्गएवायंतु ब्यपीत्याधिक्यम् कल्पत क्षादाधिक्यमेवप्रपंचयन्ति स्मृत्येत्यादिना यःअक्षय्यार्थचतुष्कद: क्षेतुमशक्यान्धर्मार्थकाममोक्षाख्यांश्चतुरःपुमथान्द दातीतितथा क्षय्यजय्यौशल्यार्थइतिवार्तिकेनायादेशनिपातः सुरद्रुस्तुत्रिवर्गमेववितरति तमपिनश्वरं किंचयःसुम जनसां विदुषां शुद्धचित्तानांवा चूडामणिः शिरोरत्नं तद्वन्मर्द्धन्यइत्यर्थः एतेनप्रथमपुरुषार्थसंपत्तिर्दर्शिता चित्तशद्धर्धर्म कार्यत्वात् धर्मश्चात्रागवद्दास्यरूपोमुख्यतयाज्ञेयः द्रुमस्यतु सुमनसःपुष्पाणिचूडामणयोभवन्ति उपरिविकस्वरत्वात For Private and Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172