Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir reeeeereen यस्म वास्तो. माच्छब्दतोऽर्थतः आक्षपाञ्चद्वादशधालेपपीतित्रिरष्टधा प्रत्येकस्यान्मिलित्वाष्टचत्वारिंशद्विधःपुनरित शब्दालंकारस्तु टीका पूर्वोत्तरार्द्धयोरंत्यानुप्रासादिः शार्दूलविक्रीडितंवृत्तम् // 13 // एवंबहुतरमुद्धारसाधनंविधायानेकधादैवानुद्धरं / // 41 E तोवसुधातलमलंचकुरितिसूचयंतः सर्वोद्धारप्रयत्नात्मतयैवसिद्धभगवत्त्वंस्फुटाकतनगशब्दवाच्याऽलौकिकषड्गुणेष्वेकै कपद्येनैकैकंनिरूपयंतोबव्हारोपपूर्वकंस्तुति जाड्यामित्यादिभिःषतिः अगवतःषड्गुणास्तुविष्णुपुराणे ऐश्वर्यस्यसम ग्रस्पवीर्यस्ययशसःश्रियः ज्ञानवैराग्ययोश्चैव षण्णांभगइतीरणेत्यादिषक्ता:प्रसिद्धाएव तेष्वत्रप्राथमिकत्वादैश्वर्यनिरू | प्यते इहास्मॅिल्लोकेप्रकटं विचित्रं लौकिकाग्निसूर्यापेक्षया विलक्षणं तं गुरुचित्रभानु प्रक्रान्तत्वातगुरुःश्रीवल्लभाचा | येतद्रूपंचित्रभानुसूर्यमग्निवावंदे चित्रभानस्तुहुताशनदिनेशयोरितिहैमः तथाहि यास्मृतोपिस्मरणमात्रविषयीकृतोपि। पंकानां पापानां तति पंक्ति हरति किंच यः स्मरतां तमः स्वरुपविषयकमज्ञानं जाड्यं अध्यासचतुष्टयकृतंमौढयंच। / हरति स्मृतिमात्रार्तिनाशनइत्याधानायुक्तमेतत् लौकिको बन्हिसूर्योतु साक्षातावेव पंकतति कर्दमाव / स्तारं तमः अंधकारं जाड्यं शैत्यंच हरतः पंकोऽस्त्रीकदमेपापइति तमोध्वांतगुणेशोकेक्लीवमितिचमेदिनी जडोमूर्खेहिमा / Bघातइतिहमः तयायः प्रतापीप्रभाववान पक्षेपकर्षणतापकरणशीलोपिदृष्टःसन्नेवदृशोः द्रष्टणां नयनयोः शीतलतां कर्पूEngam | रादिशीतवस्त्वंजनजनितशैत्यवतआनंदातिशयंदिशति समर्पयति वन्हि सूर्योतुप्रकृष्टतावत्वात्स्वदर्शनेननयनयोः स BURana For Private and Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172