________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir reeeeereen यस्म वास्तो. माच्छब्दतोऽर्थतः आक्षपाञ्चद्वादशधालेपपीतित्रिरष्टधा प्रत्येकस्यान्मिलित्वाष्टचत्वारिंशद्विधःपुनरित शब्दालंकारस्तु टीका पूर्वोत्तरार्द्धयोरंत्यानुप्रासादिः शार्दूलविक्रीडितंवृत्तम् // 13 // एवंबहुतरमुद्धारसाधनंविधायानेकधादैवानुद्धरं / // 41 E तोवसुधातलमलंचकुरितिसूचयंतः सर्वोद्धारप्रयत्नात्मतयैवसिद्धभगवत्त्वंस्फुटाकतनगशब्दवाच्याऽलौकिकषड्गुणेष्वेकै कपद्येनैकैकंनिरूपयंतोबव्हारोपपूर्वकंस्तुति जाड्यामित्यादिभिःषतिः अगवतःषड्गुणास्तुविष्णुपुराणे ऐश्वर्यस्यसम ग्रस्पवीर्यस्ययशसःश्रियः ज्ञानवैराग्ययोश्चैव षण्णांभगइतीरणेत्यादिषक्ता:प्रसिद्धाएव तेष्वत्रप्राथमिकत्वादैश्वर्यनिरू | प्यते इहास्मॅिल्लोकेप्रकटं विचित्रं लौकिकाग्निसूर्यापेक्षया विलक्षणं तं गुरुचित्रभानु प्रक्रान्तत्वातगुरुःश्रीवल्लभाचा | येतद्रूपंचित्रभानुसूर्यमग्निवावंदे चित्रभानस्तुहुताशनदिनेशयोरितिहैमः तथाहि यास्मृतोपिस्मरणमात्रविषयीकृतोपि। पंकानां पापानां तति पंक्ति हरति किंच यः स्मरतां तमः स्वरुपविषयकमज्ञानं जाड्यं अध्यासचतुष्टयकृतंमौढयंच। / हरति स्मृतिमात्रार्तिनाशनइत्याधानायुक्तमेतत् लौकिको बन्हिसूर्योतु साक्षातावेव पंकतति कर्दमाव / स्तारं तमः अंधकारं जाड्यं शैत्यंच हरतः पंकोऽस्त्रीकदमेपापइति तमोध्वांतगुणेशोकेक्लीवमितिचमेदिनी जडोमूर्खेहिमा / Bघातइतिहमः तयायः प्रतापीप्रभाववान पक्षेपकर्षणतापकरणशीलोपिदृष्टःसन्नेवदृशोः द्रष्टणां नयनयोः शीतलतां कर्पूEngam | रादिशीतवस्त्वंजनजनितशैत्यवतआनंदातिशयंदिशति समर्पयति वन्हि सूर्योतुप्रकृष्टतावत्वात्स्वदर्शनेननयनयोः स BURana For Private and Personal Use Only