________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beeseseci CBEZBLEBEEZZLESEDEREEELEGEBEE |वणार्थस्वाश्रमनिषेविणोवादेवान् मुदा आनंदपूर्वकमपीप्यत् पायितवान पदंशब्देचवाक्येचव्यवसायापदेशयोः पा दतचिन्हयोःस्थानत्राणयोरंकवस्तुनोरितिमेदिनी अपीप्यदितिपिवतेणिचिलङि लोपःपिवतेरीच्चाभ्यासस्येतिउप। | धालोपेपूर्वखंडस्यइदादेशेरुपं अण्यतावस्थायां कर्तृणांदेवानांगतिबुद्धिप्रत्यवसानार्थेत्यादिनाणोकमत्वम् अपिच यः श्रीकौस्तुमकंबुकार्मुकमुखैः कमलाकौस्तुभमणिपांचजन्यशंखशाईधनुरादिभीरत्नैः आश्रितं श्रीपतिं तेषुमुख्यायाल, क्षम्याश्चसाक्षात्पति सकलंपूर्ण इंदृशानेककलासहितंवाहरिं तदृश्यं तेषांदेवानामधीनंचकार अर्थपरामृतमित्यत्र अ थै योधर्मादिपुरुषार्थेभ्यः परं उत्कृष्टं अमृतं मोक्षमितिवार्थः इहयथाभगवान्अर्णवनिर्मथ्यतत्रगढं अर्थ यातदानीं समुद्रोत्पन्नपदार्थेभ्यःपरमुत्कृष्टयदमृतमुधा तामुद्धृत्य पदजुषः स्वचरणसेवकान् दैवान् देवाएवदैवास्तान् प्रज्ञा दित्वात्स्वार्थेऽण् तदपाययदित्यप्रस्तुतवृत्तांतस्फूर्त्यासमासोक्तिरलंकारः समासोक्तिःपरिस्फूर्तिःप्रस्तुते प्रस्तुत स्यचेदितिकुवलयानंदेतल्लक्षणात साचश्रीमद्भागवतार्णवमित्यादिरूपकमूलिकेत्यनयोरंगांगिभावःसंकरः तत्रापिष सिद्धसमुद्रमथनेदेवासुरोरणोऽभूत् अत्रतुमदेव तत्रैकैकेनएकंदेवारत्नेलब्धे इहचानेकरत्नाश्रितः सर्वाशिभूतोभगवान्स देवरितिपूर्वापेक्षयाधिक्यातआधिक्यरूपकमतत् गम्यमानवोत्कर्षहेतुयुक्तआधिक्यव्यतिरेकोवा उक्तंचसा हित्यदर्पणे आधिक्यमुपमेयस्योपमानान्न्यूनताथवा ब्यतिरेकएकउक्तेहेतौनोक्तेसचत्रिधा चतुर्विधोपिसाम्यस्यबोध / For Private and Personal Use Only