Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsuri Gyanmandir BEDRE ET22222.22233EERTERRETROCEDeteeDLI यूषप्राप्तेःसाधनंयस्यस समुद्रमथनेजगवताऽनेकधासाहाय्यकरणात् उक्तंच तत्रामृतंसुरगणा:फलमंजसाऽपुर्यत्पादपं / कजरजाश्रयणान्नदैत्याइति समीचीननंद एतन्नामकंवनंयस्यतादृशश्चास्ति अत्रपूर्वोक्तलक्षणकश्लिष्टरुपकमलं कारः कोपिसभूसुरेंद्रइतिपाठेतु दंडिसमताअभिन्नविशेषणासमासोक्तिः यथोक्तं तेन वस्तुकिंचिदभिप्रेत्यतत्तुल्यस्यान्य। वस्तुनः उक्तिःसंक्षेपरूपत्वात्सासमासोक्तिरिष्यते विशेष्यमात्रजिन्नापितुल्याकारविशेषणा // अत्यसावपराप्यस्ति / भिन्नाभिन्नविशेषणेति अत्रैवमालिन्यपोछन्यांश्लिष्टविशेषणाश्लिष्टाश्लिष्टविशेषणाचेतिद्वौमेदावितिव्याख्यातं अतः रुढमूलःफलारैः पुष्णन्ननिशमर्थिनः सांद्रच्छायोमहारक्षःसोयमासादितोमयेत्यत्रैवश्लेषादभिन्नविशेषणेहसमासोक्तिः वल्लामूसुरेंद्रइतिपाठपिइंद्राब्दस्पेश्वरार्थकत्वादरणेतुप्रस्तुतादाचार्यदत्तांतादप्रस्तुतपुरंदरवृत्तांतस्फूर्त्या समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्पचेदितिकुवलयानंदाद्युक्तलक्षणकासमासोक्तिरेव उक्तलक्षणकंइंद्रवजावृत्तं // 31 // एवंसर्ववादान्निरस्यचिरकालोच्छिन्नामपिसपरिकरांहरिक्तिप्रमाणसंबद्वैः स्वग्रंथैः पुनरुज्जीव्यसज्जनेषुपचारितवंतीदि विजयेष्वित्याशयेनाहुः कलिकालेतियुग्मेन यःक्तिलतां शक्तिरूपामेवफलादिमत्तयालतां व्रतति वचनैःस्वग्रंथैः परि / पुष्प परितोभूमंडलेपुष्टा विजाबपल्लवितां विसावत्युद्दीपकैः कीर्तनादिभिः पल्लवितांविस्तीणापक्षेसंजाताकसल यांविभावास्यात्परिचयेरसस्योद्दीपनादिष्विति पल्लवोऽस्त्रीकिसलयेविटपेविस्तरेवनेशृंगारेलक्तरागेऽस्त्रीतिचमेदिनीतथा 2022sesszzsszeezzzeeeeeee For Private and Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172