________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir कता इयनैय्यायिककोटिरित्यादिव्यवहारसिद्धं शक्तिग्रहव्याकरणोपमानकोशाप्तवाक्यायवहारतश्चेतितस्यापिशक्ति थाहकत्वात् अतएबबुधेषुपंडितेष्वग्रणीर्मुख्यः ज्ञातृचांद्रिसुराबुधाइतिक्षीरस्वामीअस्मिन्श्लोकहरिपदादिंद्ररूपोऽपिया। क्षिकोऽर्थःस्फोर्यते हरिरिंद्रोहरिनिहरिविष्णुहरिमरुत् हरिसिंहोहरिकइत्यनेकार्थः तथाहि सोपिगुरुवल्लभः गुरोः बृहस्पतेः प्रियःसवापियोयस्यतादृशः गुरुर्महत्यांगिरसेपित्रादौधर्मदेशके अलघौदुर्जरेचापीतिहैमः अष्टसुदिक्पालेषुपय। मत्वात्सल्लोकपालः बुधायणीदेवाग्रणीः राजत्वात् तथा यः उपाधिमुपद्रवंपक्षित्वेनाकाशगमनात् स्वर्गस्योपसमीपेआ | धिमानसींव्यांबासाधयतां गिरिषत्कटानांउद्धतपर्वतानांपक्षपतत्रमुत्पतनसाधनमवपर्वमहातपस्वित्वातसद्ब्रह्मणःसमी : चीनब्राह्मणस्यदधीचेःसारोद्भवतः अस्थिरूपातस्थिरांशादुत्पन्नेन शतकोटितः बजेणव्यतक्षत अच्छिनत् शतकोटिः | स्वरुःशंबइतिवजपर्यायेष्वमरः कुवलयानंदे उच्छलद्भरिकीलालःशुशुभेवाहिनीपतिरित्यत्रेवप्रकृताप्रकृतयोश्लेषोऽयं इंद्र वंशावृत्तं लक्षणंतु स्यादिंद्रवंशाततजैरसंयुतैरिति॥२९॥एवखंडनीयमतानांखंडनमुक्का स्वपक्षरहितपरपक्षदूषणस्यवितं / डात्वात् आचार्यवाचितथात्ववारणार्थश्रुतिसंमतस्वसिद्धांतस्थापनमाहुः मोहोत यः एतसर्वसच्चस्त्रप्रसिद्धंशुद्धाद्वैतोही पं अपनंइतंभावतः द्वयोरितंद्वातंद्वीतमेवद्वैतंत्रज्ञादित्वात्स्वार्थेऽण् मत्यर्थकानांज्ञानार्थकत्वस्याप्यंगीकारान्दूित्वप्रकारक ज्ञानमित्यर्थः तद्विरुद्धभद्वैतएकत्वप्रकारकज्ञानमित्यर्थः तच्च शांकरादिभिरपि कथंचिदंगीक्रियतइतितद्वयवच्छे For Private and Personal Use Only