________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो दार्थशुद्धपदं शुद्धत्वंचोपाधिसंसर्गशून्यत्वं शुद्धंचतद्वैतंचेतिविग्रहः अथवाशुद्धयोर्मायासंबंधरहितयोः कार्यकारणयोटीका द्वैतमिति तत्वचेतरसंबंधानवछिन्नकार्यकारणादिरूपद्वित्वप्रकारकज्ञानप्रतियोगिताकाभावत्वमितिलक्षणपरिष्कारेरा 8 मकृष्णभट्टाः विशेषतस्तत्स्वरूपंतुमार्तडादिषुप्राक्तनग्रंथेषुवेदांतचिंतामण्यादिषुमत्कृतेषुग्रंथेषुचास्त्येवेतिततोऽवधेयं / / | शद्धाद्वैतमेवोन्नतोदीपः दीपवत्प्रकाशकःसिद्धांतः तंइहअस्मिल्लोकेअदिद्युतत् प्रकाशितवान् तंआचार्यश्रीवल्लभाख्यं 326RBELe मोहध्वांताऽऽक्रांतदृशोदर्शयितारंविश्वाऽऽकारंकत्रविकारंपरऽमस्य ॥शुद्धा द्वैतोद्दीपमिहादिद्युतदेतंयाश्रौतस्नेहांचितमाचार्यमुपासे // 30 // उपसि सेवे किंततं दीपं मोहेत्यादिमोहःअविद्याकार्याहत्वममत्वरूपः सएवघ्वांतमंधकारः तत्वज्ञानावरकत्वात् तेनआ। Bांतादृज्ञानं पक्षदृष्टिश्चयेषांतान्जीवान् परं परब्रह्मस्वरूपंदर्शयितारं दृज्ञानज्ञातरित्रिष्वित्यमरः अण्यतावस्थायां कर्तणांमोहध्वांताऽऽक्रांतदृशां दृशेश्चेतिवार्तिकेनणौकर्मत्वं कथंभूतपरं अस्यप्रत्यक्षस्यजगतःकर्तृ यतोवाइमानि तस्मा द्वाएतस्मादात्मनइत्यादिश्रुतीरनुसृत्य जन्माद्यस्ययतःशास्त्रयोनित्वात् इतिसूत्रणात् नन्वेवंकर्तृकार्यभावघटकुलाल For Private and Personal Use Only