________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्प्रत्युतद्वैतमेबापद्यतइतितद्वयुदसितुविशेषणांतरमाहुः विश्वेति किंतंतत् विश्वाकारं विश्वंजगत् आकारोयस्यतत् / स्वयमेकमपिरमणार्थबहुभावेच्छयास्वालौकिकसामर्थ्याज्जगदाकारेणपरिणतमित्यर्थः सऐक्षतलोकान्नुत्सृजाइति तदै / क्षतबहुस्यांप्रजायेयेति सवैनवरेमें तस्मादेकाकीनरमते सद्वितीयमैच्छत् सहैतावानास तदात्मान स्वयमकुरुतेत्यायै तरेयच्छांदोग्यवृहदारण्यकब्रह्मवल्ल्यादिश्रुतीरनुमृत्यईक्षतेाशब्दं आत्मकृतेःपरिणामादितिसूत्रणात् तथाच यथोर्ण नाभिःसृजतेगृण्हतेवा पयापृथिव्यामोषधयःसंभवंति यथासतःपुरुषाकेशलोमानितथाऽक्षरात्संभवतीहविश्वमित्यादि Bमुंडकादिश्रुतिसिद्धाऽभिन्ननिमित्तोपादानवादांगीकारान्नद्वैतगंधोपीतिभावः नन्वेवंपरिणामित्वेविकारित्वमापद्यतेत्य तआहुः अविकारमिति कारणत्वेपिदुग्धादिवद्विकृतंनभवति तथाचसुवर्णादिवदविकृतमेवतत्परिणमतीतिभावः अतए। |वदृष्टांतआम्नायतेश्वेतकेतुविद्यायां यथासोम्यकेनलोहमणिनासर्वलोहमयविज्ञातस्याद्वाचारंभणविकारोनामधेयंलोह। मित्येवसत्यमिति उपबृंहितंचैतच्छ्रीभागवतेएकादशस्कंधे अध्याय 28 श्लोक 19 यथाहिरण्यं सुकृतंपुरस्तात्पश्वा / चसर्वस्यहिरण्मयस्य तदेवमध्येव्यवहार्यमाणंनानापदेशैरहमस्यतद्वदिति विस्तरतश्चेदंउअयव्यपदेशात्वहिकुंडलवदि / Eत्यादिसूत्रेष्ववधेयं किंचविश्वाकारमित्यत्र विश्वेसर्वेआकारारूपाणियस्येत्यर्थातरेण विश्वतश्चक्षुः समोमशकेनसमोना नेत्यादिश्रुतिसिद्धमप्राकृताखिलाकारत्वमापसंगृहीतं तेनोपलक्षणविधयानामरुपयोरपिब्रह्मरूपत्वंनतुमिथ्यात्वमि For Private and Personal Use Only