________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो तिदर्शितं पुनःकीदृशंदीपं श्रौतस्नेहांचितं श्रौतंपूर्वकांडार्थभूतयागादिरूपंौतकर्मतपणतैलेनयुक्तं यद्वा श्रोतःश्रद्धाभटीका तिध्यानयोगादवोह भक्तिरस्यभजनंतदिहामुत्रोपाधिनैराश्येनमनःकल्पनं ब्रह्मसंस्थोऽमृतत्वमेतीत्यादिकैवल्यगोपालता | पनायच्छांदाग्यादश्रुतिप्रतिपादित H श्रुतिरूपभक्तानांसंबंधीवा यःस्नेहोभक्तिः पक्षेतैलं तेनांचितंपूजितं स्नेहम्णि तादिकेइत्यभिधानचिंतामणिः तथाचनिरुपाधिशुद्धभक्तिसहितंशुद्धाद्वैतविज्ञानमाविष्कृतवानितिश्लोकनिगर्व : सां गरूपकमलंकारः अत्रपादत्रयेसविशेषणरूपकं श्रौतस्नेहेत्यत्रतुश्लिष्टरूपकमपीति दंडयुक्तलक्षणकयोरनयोःसंकरः मत्तमयूरवृत्तं वेदैरंधैम्तीयसगामत्तमयूरमितितल्लक्षणात् // 30 // एवंसर्वेषांजयस्वसिद्धांतस्थापनंचोक्ता ततोजातंय शोरद्ध्यादिकमाहुः उच्चैरिति यतोजिष्णुर्जयशीलः अतएवउच्चैरुत्कर्षणश्रवोद्यशोधारकः वृद्धश्रवाः शुनासीरः हयउ चैःश्रवाइत्यादौव्याख्यासुधायांश्रवस्शब्दस्ययशःपरत्वेनापिन्याख्यानात् यशःस्वरूपमाहुः विबुधाधिनाथइति पंडिता नामधीश्वरइत्यर्थःमतांतरस्थविबुधानधिकनाथयत्युपतापयतीतिवा स्वीयांस्तानधिनाथतआशिषासमर्द्धयतीतिवा वि। बुधःपंडितेसुरेइतिहैमः नाथनाध्यांचोपतापैश्वर्याशीष्षु किंच सुधर्मावनकृत सुनुधर्मस्यसुधर्मणांपुंसांवारक्षकः अत्रवेद : प्रतिपाद्यप्रयोजनवदर्योधर्मइतिसर्वसंमतलक्षणंतत्रयद्यपिपदत्रयेणभोजनादास्वर्गेअनर्थभूतश्यनादौचातिव्याप्तिर्वारिता 1. धर्मादनिच्केवलादितिबहुव्रीहावनिर्जतं / For Private and Personal Use Only