________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थिरम्म्म्म्म्म्म्म्म्म्र तथापिवायव्यंश्वेतमाल तभूतिकामइत्याद्युक्तेषुकाम्यष्वेतत्प्रविशतीतितद्वारणाय श्रीमदाचायपिरादौतुधर्मस्येत्यत्र BI चोदनाविषयत्वेनावश्यकर्तव्यताकत्वे नाशिमतोऽर्थोधर्मइतिलक्षणंपृथक्कृतं तथाचसुधर्मेनित्यनमित्तिकलक्षणोधर्मइत्य र्थः पंचात्मकःसभगवानित्यादौहरिरूपत्वोक्तेः अनेनविशेषणेनपूर्वमीमांसाभाष्यकारत्वंद्योत्यते तथा पवित्रः वेदांतविचा रेणातिशुद्धः यदेवविद्ययाकरोतिश्रद्धयोपनिषदावातदेववीर्यवत्तरंभवाति ज्ञानाग्निःसर्वकर्माणिभस्मसात्कुरुतेतथेत्यादि Deceboveeputevoldedetergestrekteetttttt उच्चैःश्रवोअद्विबुधाधिनाथोजिष्णुःसुधर्मावनकृत्पवित्रः // श्रीशप्रसादा मृतसाधनोऽव्यात्सनंदनोवल्लभभूसुरेंद्रः // 31 // श्रुतिस्मृतिभिस्तन्निष्ठेशुद्धयाधिक्यकथनात् तेनोत्तरमीमांसायाअपिभाष्यकदितिबोधितं उअयभाष्यकरणफलमाहुः श्रीशेति भगवत्प्रसादं अमृतमोक्षंचसाधयतीतितथानंद्यादित्वाल्ल्युः अमृतंयज्ञशेषेस्यात्पीयूषेसलिलघृते अयाचितेच मोक्षेचेतिमेदिनी अयवा श्रीशप्रसादनभगवदनुग्रहेणैवमुक्तिसाधकः अतएवैतन्मार्गस्यपुष्टिमार्गत्वं पोषणंतद्नुग्रहइति द्वितीयस्कंधवाक्येनपुष्टिरनुयहस्तत्प्रधानोयोमार्गःसपुष्टिमार्गइत्यागीकारात् उक्तंच अनुग्रहःपुष्टिमार्गेनियामकहाति 000RRRRम्म्म For Private and Personal Use Only