Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्प्रत्युतद्वैतमेबापद्यतइतितद्वयुदसितुविशेषणांतरमाहुः विश्वेति किंतंतत् विश्वाकारं विश्वंजगत् आकारोयस्यतत् / स्वयमेकमपिरमणार्थबहुभावेच्छयास्वालौकिकसामर्थ्याज्जगदाकारेणपरिणतमित्यर्थः सऐक्षतलोकान्नुत्सृजाइति तदै / क्षतबहुस्यांप्रजायेयेति सवैनवरेमें तस्मादेकाकीनरमते सद्वितीयमैच्छत् सहैतावानास तदात्मान स्वयमकुरुतेत्यायै तरेयच्छांदोग्यवृहदारण्यकब्रह्मवल्ल्यादिश्रुतीरनुमृत्यईक्षतेाशब्दं आत्मकृतेःपरिणामादितिसूत्रणात् तथाच यथोर्ण नाभिःसृजतेगृण्हतेवा पयापृथिव्यामोषधयःसंभवंति यथासतःपुरुषाकेशलोमानितथाऽक्षरात्संभवतीहविश्वमित्यादि Bमुंडकादिश्रुतिसिद्धाऽभिन्ननिमित्तोपादानवादांगीकारान्नद्वैतगंधोपीतिभावः नन्वेवंपरिणामित्वेविकारित्वमापद्यतेत्य तआहुः अविकारमिति कारणत्वेपिदुग्धादिवद्विकृतंनभवति तथाचसुवर्णादिवदविकृतमेवतत्परिणमतीतिभावः अतए। |वदृष्टांतआम्नायतेश्वेतकेतुविद्यायां यथासोम्यकेनलोहमणिनासर्वलोहमयविज्ञातस्याद्वाचारंभणविकारोनामधेयंलोह। मित्येवसत्यमिति उपबृंहितंचैतच्छ्रीभागवतेएकादशस्कंधे अध्याय 28 श्लोक 19 यथाहिरण्यं सुकृतंपुरस्तात्पश्वा / चसर्वस्यहिरण्मयस्य तदेवमध्येव्यवहार्यमाणंनानापदेशैरहमस्यतद्वदिति विस्तरतश्चेदंउअयव्यपदेशात्वहिकुंडलवदि / Eत्यादिसूत्रेष्ववधेयं किंचविश्वाकारमित्यत्र विश्वेसर्वेआकारारूपाणियस्येत्यर्थातरेण विश्वतश्चक्षुः समोमशकेनसमोना नेत्यादिश्रुतिसिद्धमप्राकृताखिलाकारत्वमापसंगृहीतं तेनोपलक्षणविधयानामरुपयोरपिब्रह्मरूपत्वंनतुमिथ्यात्वमि For Private and Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172