Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 भदौकेवलस्यनिंदाश्रवणादफलितभक्तिकस्यतस्यानुपयोगश्चेतिकृतमप्रकृतप्रपंचनन तस्मादुभयदानमत्रोक्तं तत्राप्य / भ्यर्हितत्वात्पथमतोरतिरुक्ता नन्वतयोविवेचनमेवदुष्करंकुतस्तरांतदानमित्यतआहुः गतमिति श्रुतस्यशास्त्रस्यांतं पारंनिश्चयवाप्राप्तं श्रुतमाकर्णिते शास्त्रेइतिमेदिनी अंतःस्वरूपेनिकटेषांतेनिश्चयनाशयोरित्यभिधानचिंतामणिः इदम नुपदमेवोक्तचतुभिर्मासैरधीतमिति एवंसतितेसुशक्यविवेकेशविष्यतएवेत्याशयः नन्वेतदप्यशक्यं यत्पथमतएवा | पारस्यपुनरनेकऋषिमतभेदेनाशक्यनिश्चयस्यशास्त्रस्यांतप्राप्तिरितीत्याशंक्याहुः वाक्पतिमिति वाचांपर्तिनियामकं | अतउक्तंयुक्तं यस्मात्साध्वीस्वभावमितिवल्लभाष्टकेप्रभुचरणोक्तप्रकारात श्रूयतेचेदमग्वेदे उतत्वःपश्यन्नददर्शवाच मुतत्वःशृण्वन्नशृणोत्येनां उतोत्वस्मैतन्वांविसस्रजायेवपत्यउशतीसुवासाइति अत्रत्वशब्दोऽन्यवाची उतशब्दोपिश ब्दार्थेउताइतिनिपातसमाहारइतिपस्पशान्हिकव्याख्यानेकयटः तथाचायमर्थः त्वोऽन्योजीवः वाचंपश्यन्नपिनपश्य | ति अन्यःशृण्वन्नपिनशृणोति त्वस्मै जीवेभ्योऽन्यस्मै अप्राकृताग्नयएव बाक्तन्वांस्वरूपविसनेविस्तारितवती तस्ये श्वरमुखत्वेनसर्ववाडियामकत्वात् यथोशतीपातिव्रत्यमनोहरासुवासास्सुवस्त्रास्त्रीभर्तुरेवाग्रेस्वरुपंप्रकाशयति नचमहा आष्यकृताशब्दानुशासनगौणप्रयोजनकयने अस्याः श्रुतेर्व्याकरणपरत्वेनव्याख्यानान्नायमेतच्छ्रत्यर्थइतिशंक्यं सर्व भक्तिरहितस्य ज्ञानस्य 2 अंतशब्दम्पपारार्थकत्वेतत्प्राप्तावपारस्येतिबाधकंनिश्चयार्थकत्वेचनशक्यनिश्चयस्येति / / 2 RUNRESERRRRRRRRRRRRRRE eceteze eczeeeeeeeeeeeeeaaeezeas see For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172