________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 भदौकेवलस्यनिंदाश्रवणादफलितभक्तिकस्यतस्यानुपयोगश्चेतिकृतमप्रकृतप्रपंचनन तस्मादुभयदानमत्रोक्तं तत्राप्य / भ्यर्हितत्वात्पथमतोरतिरुक्ता नन्वतयोविवेचनमेवदुष्करंकुतस्तरांतदानमित्यतआहुः गतमिति श्रुतस्यशास्त्रस्यांतं पारंनिश्चयवाप्राप्तं श्रुतमाकर्णिते शास्त्रेइतिमेदिनी अंतःस्वरूपेनिकटेषांतेनिश्चयनाशयोरित्यभिधानचिंतामणिः इदम नुपदमेवोक्तचतुभिर्मासैरधीतमिति एवंसतितेसुशक्यविवेकेशविष्यतएवेत्याशयः नन्वेतदप्यशक्यं यत्पथमतएवा | पारस्यपुनरनेकऋषिमतभेदेनाशक्यनिश्चयस्यशास्त्रस्यांतप्राप्तिरितीत्याशंक्याहुः वाक्पतिमिति वाचांपर्तिनियामकं | अतउक्तंयुक्तं यस्मात्साध्वीस्वभावमितिवल्लभाष्टकेप्रभुचरणोक्तप्रकारात श्रूयतेचेदमग्वेदे उतत्वःपश्यन्नददर्शवाच मुतत्वःशृण्वन्नशृणोत्येनां उतोत्वस्मैतन्वांविसस्रजायेवपत्यउशतीसुवासाइति अत्रत्वशब्दोऽन्यवाची उतशब्दोपिश ब्दार्थेउताइतिनिपातसमाहारइतिपस्पशान्हिकव्याख्यानेकयटः तथाचायमर्थः त्वोऽन्योजीवः वाचंपश्यन्नपिनपश्य | ति अन्यःशृण्वन्नपिनशृणोति त्वस्मै जीवेभ्योऽन्यस्मै अप्राकृताग्नयएव बाक्तन्वांस्वरूपविसनेविस्तारितवती तस्ये श्वरमुखत्वेनसर्ववाडियामकत्वात् यथोशतीपातिव्रत्यमनोहरासुवासास्सुवस्त्रास्त्रीभर्तुरेवाग्रेस्वरुपंप्रकाशयति नचमहा आष्यकृताशब्दानुशासनगौणप्रयोजनकयने अस्याः श्रुतेर्व्याकरणपरत्वेनव्याख्यानान्नायमेतच्छ्रत्यर्थइतिशंक्यं सर्व भक्तिरहितस्य ज्ञानस्य 2 अंतशब्दम्पपारार्थकत्वेतत्प्राप्तावपारस्येतिबाधकंनिश्चयार्थकत्वेचनशक्यनिश्चयस्येति / / 2 RUNRESERRRRRRRRRRRRRRE eceteze eczeeeeeeeeeeeeeaaeezeas see For Private and Personal Use Only