________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir l व०स्तो // 18 // एवमध्ययनकार्यमुक्वातादृशंनमंति देवति देवानामुत्धृतिरुद्धारः संसारविच्छेदपूर्वकागवत्साक्षात्काररुपः सैवयाकृति: टीका कर्मतत्रकृतिनंकुशलं कृतीकुशलइत्यपीतित्रिकांडी नन्वामुरकल्पानांतेषांकथमुद्धारस्तत्राहुः हरीत्यादि हरौरतिः प्रीतिः / अक्तिरितियावत् अक्तिमीमांसायां अ.१ सू.२ सापरानुरक्तिरीश्वरइतितल्लक्षणसूत्रशांडिल्येनानुरक्तित्वोपपादनात् मात श्चमाहात्म्यबोधकतयातदुपकारकमंगभूतंज्ञानं तेउलेददातीतितथातं एवंचपेगुरुपदेशातशास्त्रानुसारेणज्ञात्वातंभजते दैवोत्कृतिकृतिनंहरिरतिमतिदंगतंश्रुतस्यांत // वाक्पतिमुत्पथकदनंश्रेयःसदनन मामिविधुवदनं // 14 // तेषांसर्वांतरायान्सस्वयमेवहरात हरित्वात् तथाचोत्धृतिःसुकरैवेतिभावः उक्तंचपंचरात्रे माहात्म्यज्ञानपूर्वस्तुस दृढःसर्वतोऽधिकः स्नेहोक्तिरितिपोक्तस्तयामुक्तिर्नचान्यथति स्मर्यतेचेदं भजत्यनन्यमनसोज्ञात्वाभूतादिमव्ययमित्या | दिना अत्रज्ञात्वेतिक्वाप्रत्ययेनज्ञानस्यपूर्वकालिकत्वंद्योत्यते अतएवाक्तिमीमांसायां अ.१ सू. 26 ब्रह्मकांडतुभक्तौत // 18 // स्यानज्ञानायसामान्यादितिसूत्र्यते तस्माज्ज्ञानस्यअत्यंगत्वनिर्विवाद ज्ञानेप्रयासमुदपास्येति श्रेयःस्रुतिभक्तिमुदस्येत्या 1 गीतारूपस्मृत्योच्यते 2 इदंबाक्यद्वयं भागवतदशमस्कंधीय ब्रह्मस्तुतिस्थम eeeeeeeeeeeeeeeeeeeeeeaades For Private and Personal use only