________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388888888888888 देनसमुद्राणांचातुर्विध्यात् मासैः अपवर्गेतृतीयेतितृतीया निस्ततार तत्पारंगतवानित्यर्थः पदिमनुष्यवदध्यपनमेवप्रयो जनभवेत् तदैतावताकालेननतसिध्योदितिभावः चतुर्दशविद्यास्तु पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः वेदाः स्थानानिविद्यानांधर्मस्यचचतुर्दशेत्याहयाज्ञवल्क्यः मनुरपि अंगानिवेदाश्चत्वारोमीमांसान्यायविस्तरः पुराणधर्मशा | स्त्रंचविद्याएताश्चतुर्दशेति अत्रशासनरूपकार्येणसहनिवासरुपकारणाभिधानादुक्तलक्षणकोहेतुरलंकारः सकलेत्यादिवि गुरुनिलयनिवासमादृशांशासनायसकलगुरुरकार्षीत्कृष्णवत्कृत्स्नवेत्ता जलनिधिसदृशी यद्रत्नसंख्या:सविद्याजलनिधिमितमासैद्धस्तरानिस्ततार // 13 // शेषणानांसाभिप्रायत्वात्परिकरोपि लक्षणंतुकाव्यप्रकाशे विशेषणैर्यत्साकूतैरूक्तिःपरिकरस्तुसइति उक्तातिरिक्तप्रयोज नानावस्योत्तरार्द्धसमर्थनात्काव्यलिंगमप्यलंकारः समर्थनीयस्यार्थस्यकाव्यालिंगसमर्थनामतिकुवलयानंदतल्लक्षणात तत्रापिवाक्यार्थहतुकोऽयं साहित्यदर्पणादिषुहेतोर्वाक्यपदार्थत्वेकाव्यलिंगनिगद्यतइतिवाक्यार्थपदार्थहेतुकत्वेनतद् द्वैविध्यनिरूपणात् मालिनीवृत्तं लक्षणंतु ननमयययुतेयंमालिनीभोगिलोकैरिति // 13 // 1 अष्टभिःमतभिश्चयतिः PRODULLLLLL B0000380830000000000 For Private and Personal Use Only