________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व.स्तो // 17 // 23328 लक्षणंतु मंदारदेवदेहिनामित्यत्रावादि अत्रयुग्मेपथमश्लोकेइन्द्रवजारत्तलक्षणंतूक्तं द्वितीयेतुइंद्रवजोपेंद्रवनयोरुपजा टीका तिः अनंतरोदीरितलक्ष्मनाजौपादौपदीयावुपजातयस्ताइतितल्लक्षणात् ॥१२॥अध्ययनचरित्रमाहुः गुर्विति चंपारण्ये निकुंडातूपाकट्यानंतरंपुत्रमादायकाशीगतैर्लक्ष्मणभट्टै पंचमेऽब्दउपनयनंविधायाध्ययनायपोषतःसः पुष्यार्कयुक्तादाषाढ || शुक्लाद्वितीयादिनादारभ्याधीयानःसर्वपठित्वाकार्तिकपूर्णिमायांगुरुदक्षिणामदात् इतिकथा तदेवोच्यते गुर्वित्यादिना वागी शत्वेन कृत्स्नस्य समग्रस्यज्ञातापि अतएवसकलगुरुः सर्वेषांगुरुराप अथवाकलासहितेषुमहान् बृहस्पतिरूपोवातादृशो पि गुरुनिषेकादिकरेपित्रादौसुरमंत्रिणि दुर्जराऽलघुनोःप्रोक्तोगुरुमहतिचान्यवदितिविश्वः गुरोरध्यापकस्यनिलयेगृ8 हेनिवासमकार्षीत् ब्रह्मचर्येणनितरांस्थितिकृतवान्यथाकृष्णःसांदीपिनेगृहे तंत्रस्वस्याध्ययनंतुनप्रयोजनं किंतु मत्स दृशानांशासनमेवयद्यदाचरतिश्रेष्ठस्तत्तदेवेतरोजनः सयत्पमाणंकुरुतेलोकस्तदनुवर्ततेइतिगीतोक्न्यनुसारात शासनाये / तितुमर्थाच्चभाववचनादितिचतुर्थी मादृशान्शासितुमित्यर्थः गुरुगृहनिबासेशासनातिरिक्तप्रयोजनस्यामावमेवसमर्थयति // 17 // जलत्यादि यद्यस्मात्कारणात्सः जलनिधिसदृशीः अपारत्वात्समुद्रसमानाः अतएवदुस्तराः दुरधिगमा: रत्नसंख्याः सन्निकर्षात्सागरोत्पन्नानारत्नानां संख्येवसंख्यायासांताः चतुदशेतियावत् जलानाधिमितैश्चतुर्भिः पूर्वादिदिसंबंधों 1 श्रीवल्लभाचार्यकर्तेकेगुरुकुलवासे. 3883333333333381 Bezedtebeecedede For Private and Personal Use Only