________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SABSAB3BBBassseresztessadaceastse sei वाश्चतैरंचितंपूजितं अथवासद्भिः कर्तृभिः सुमनसाशुद्धचेतसाकरणभूतेन पक्षेसुमनोभिः पुष्पैश्चपूजितं सुमनाः पु | ष्पमालत्योस्त्रिदशेकोविदेपिचेतिविश्वप्रकाशः अपिच गोपीशतोल्लासभृतं गोपीनाईशोभगवान्तस्यभावस्तत्तातयात | स्यावा उल्लासंबिभर्तिधारयतीतितथातं भगवदभिन्नमित्यर्थः वस्तुतः कृष्णएवेत्युक्तेः अथवाभगवतिगोपीशतायायउ ल्लासः प्रतिपादनंतत्पोषकं गोपालतापनीयाद्यनुसारात्साक्षात्पुरुषोत्तमएवगोपीजनवल्लभोनतुमायिकविग्रहादिमांस्तथे प्रचंडमायासुरखंडनंसद्वंदावनानंदकृतंकलाप्तं // श्रीवल्लभंसत्सुमनोंचितंचगोपीशतो लासभृतंनतोऽस्मि // 12 // | तिप्रतिपादकमित्यर्थः पक्षे गोपीशतानांयउल्हासःक्रीडातैःसहनृत्यंवातत्पोषकं तत्कर्तृकोल्लासेनमृतपूरितंवा शतशब्दोऽने कत्वंद्योतयति अत्रप्रकृतापकृतयोःश्लेषोऽलंकार:लक्षणंतुकवलयानंदे नानार्थसंश्रयश्लेषोवावयॊभयाश्रयइति तत्रा | पियशोदयानेहमररित्यादौसअंगश्लेषः द्विजेंद्रेत्यादौत्वर्थश्लेषइतिविवेकः उक्तंचदंडिना श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः तदभिन्नपदंभिन्नपदनायमितिद्विधेति अधिकप्रपंचोग्रंथविस्तरभयान्नक्रियते युग्मस्यप्रथमचरणेहेतुरप्यलंकारः | असावुदेतिशीतांशुर्मानच्छेदायसुचवामितिवत् लक्षणंतुयोबालइतिश्लोकेदार्शतं प्रथितावतंसमित्यत्रकेवलपरंपरितरूप रस्स्स्म्म्म 20822 For Private and Personal Use Only