Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Sherilassagarsur Gyanmandir वास्तो. नुकुर्वन्सन् पैक्षिआविर्भावोत्तरंदृष्टः मातापितृश्यामितिशेषः अग्निचऋइत्यत्रविनापिप्रत्ययंपूर्वोत्तरपदयोबालोपोवाच्य टीका | इतिवार्तिकाद्भीमसेनोभीमइत्यादिवत् चक्रवालशब्दस्योत्तरपदलोपाच्चकशब्दोमंडलार्थः प्रेक्षीतिकर्मकर्तृप्रयोगोवा नतत्र / चक्षुर्गच्छतीतितलवकारश्रुतेरीश्वरत्वेनादृश्योऽपिस्वयमेवादृश्यतेत्यर्थः सः पावकोऽपाकृतमुखाग्निरुपः पाविश्यकतीवा पकतत्वाच्छ्रीवल्लभाख्यः अस्मानसनिवस्वीयान्पुनातु सिद्धांतरहस्यादिग्रंथप्रतिपादितपंचविधदोषरहितान्करोत्विक त्यर्थः तदानीस्वरूपमभितोमंडलीभूतेऽग्निचक्रेविषयेउप्रेक्षते हरीत्यादि हरिविरहात्तिष्ठतीतितादृशे दृयेत्दृदिभवेतापे भूयस्त्वाइहुलत्वादहिरुद्गतइववर्तमानेइत्यर्थः अयंभावः सहिहरिःसर्वदुःखहर्ताअतस्तेनैवदुःखितोद्धरणायस्वस्यक्तलेड बतारणेनसाक्षाढूपस्यतस्पविरहात्तापोभवत्येव सचद्योदृदिभवः तापस्यमनोधर्मत्वात् शरीरावयवाच्चतियत् रसो त्तरदलस्यमुख्यांगत्वेनमनोहरोवा तदानींबालत्वेनदृदयस्थलस्यात्यल्पत्वात्तापस्यचसर्वनित्यगुणाश्रयभगवद्वियो गोत्थ स्वेनभूयस्त्वादत्याधिक्यावहिरुद्गम संजवात अग्नेश्चतापकत्वेनतत्रमूर्तिमत्तादृशतापत्वमुत्प्रेक्ष्यते उत्थपदात्सहसैवाति / असमरत्वंव्यज्यते पुरुषोऽप्युपविष्टःसंकुचितावयवोभवति उत्थितस्तुसहसैवविस्तीर्णावयवइति स्वाचार्याणांमुख्यत म॥१३॥ | पाविरहानुभवार्थमेबावतीर्णत्वाद्युक्ततरमिदं अत्रतापस्यमूर्तत्वंनयुज्यते अगाधतरेतदंतःकरणेचतदमानं नघटतइत्यरु BI भस्मानितिनहुपचनलभ्योर्थोपं // 2 सहनादेशकालोत्था लोकवदनिरूपिताः संसर्गमाः स्पर्शजाश्चेतिपंच / / manmassammelwwwwwesewasansar For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172