________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Sherilassagarsur Gyanmandir वास्तो. नुकुर्वन्सन् पैक्षिआविर्भावोत्तरंदृष्टः मातापितृश्यामितिशेषः अग्निचऋइत्यत्रविनापिप्रत्ययंपूर्वोत्तरपदयोबालोपोवाच्य टीका | इतिवार्तिकाद्भीमसेनोभीमइत्यादिवत् चक्रवालशब्दस्योत्तरपदलोपाच्चकशब्दोमंडलार्थः प्रेक्षीतिकर्मकर्तृप्रयोगोवा नतत्र / चक्षुर्गच्छतीतितलवकारश्रुतेरीश्वरत्वेनादृश्योऽपिस्वयमेवादृश्यतेत्यर्थः सः पावकोऽपाकृतमुखाग्निरुपः पाविश्यकतीवा पकतत्वाच्छ्रीवल्लभाख्यः अस्मानसनिवस्वीयान्पुनातु सिद्धांतरहस्यादिग्रंथप्रतिपादितपंचविधदोषरहितान्करोत्विक त्यर्थः तदानीस्वरूपमभितोमंडलीभूतेऽग्निचक्रेविषयेउप्रेक्षते हरीत्यादि हरिविरहात्तिष्ठतीतितादृशे दृयेत्दृदिभवेतापे भूयस्त्वाइहुलत्वादहिरुद्गतइववर्तमानेइत्यर्थः अयंभावः सहिहरिःसर्वदुःखहर्ताअतस्तेनैवदुःखितोद्धरणायस्वस्यक्तलेड बतारणेनसाक्षाढूपस्यतस्पविरहात्तापोभवत्येव सचद्योदृदिभवः तापस्यमनोधर्मत्वात् शरीरावयवाच्चतियत् रसो त्तरदलस्यमुख्यांगत्वेनमनोहरोवा तदानींबालत्वेनदृदयस्थलस्यात्यल्पत्वात्तापस्यचसर्वनित्यगुणाश्रयभगवद्वियो गोत्थ स्वेनभूयस्त्वादत्याधिक्यावहिरुद्गम संजवात अग्नेश्चतापकत्वेनतत्रमूर्तिमत्तादृशतापत्वमुत्प्रेक्ष्यते उत्थपदात्सहसैवाति / असमरत्वंव्यज्यते पुरुषोऽप्युपविष्टःसंकुचितावयवोभवति उत्थितस्तुसहसैवविस्तीर्णावयवइति स्वाचार्याणांमुख्यत म॥१३॥ | पाविरहानुभवार्थमेबावतीर्णत्वाद्युक्ततरमिदं अत्रतापस्यमूर्तत्वंनयुज्यते अगाधतरेतदंतःकरणेचतदमानं नघटतइत्यरु BI भस्मानितिनहुपचनलभ्योर्थोपं // 2 सहनादेशकालोत्था लोकवदनिरूपिताः संसर्गमाः स्पर्शजाश्चेतिपंच / / manmassammelwwwwwesewasansar For Private and Personal Use Only