________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Sasuseumaisalchautam व्यापक्षांतरेणोलेक्षते अर्चिरित्यादि वेतिपक्षांतरे भुविजनानांपुनःपुनर्जननेनक्लिश्यतां एनःपापं जातित्वादेकवचनं तह ईरितेपयुक्तऽचिनिचयेइव स्वकिरणानांसमूहेइव सर्वतोदृश्यमानग्निचक्रप्रेक्षीतिसंबंधः स्वस्यपावकत्वात्यापिज नानांसर्वदिक्षुवर्तमानत्वाच्चतत्यापदाहायसवतःप्रेरितस्वमयूखजालमेवसमंतादग्निचक्रत्वेनपतीयायकिमितिभावः आर्च वामद्रव्यज्याला परितःप्रसरत्येव अत्राग्निचक्रस्यमूर्तिमद्विरहतापत्वेनसर्वतोविसृत्वरस्वकिरणजालत्वेनचसंभावनादुले Bक्षालंकारः लक्षणंतुकाव्यप्रकाशे संभावनमयोप्रेक्षाप्रकृतेनसमेनपदिति उअयंत्रइवेत्युोक्षायां उक्तंचकाव्यादर्शदंडिना मन्येशकेधुवंप्रायोनूनमित्येवमादिभिः उप्रेक्षाव्यज्यतेशब्दैरिवशब्दोपितादृशइति तेनेवाच्येयं वाच्याप्रतीयमानासाप्रथम द्विविधामता वाच्येवादिषयोगेस्यादप्रयोगेपरापुनरितिविश्वनाथपंचाननेनतद्वैविध्यवर्णनात् तत्राप्यग्निचक्ररूपेवस्तु निवस्त्वतरत्वोस्प्रेक्षणाद्वस्तूप्रेक्षैषा अग्निचक्रस्यमूलएवउक्तत्वादुक्तास्पदासा संभावनास्यादुप्रेक्षावस्तुहेतुफलात्मना | उक्तानुक्तास्पदाद्यानसिद्धासिद्धास्पदेपरेइतिकुवलयानंदोक्तेः अत्रपूर्वार्द्धतापस्यबहिरुद्गमनेभूयस्त्वादितिहेतुः संगृहीतः उत्तरार्द्धचपापनिवृत्तिरूपकार्येणसहअचिनिचयप्रेरणरूपंतत्कारणमभिहितमितिउभयत्रोलेक्षांगभूतोहेत्वलंकारः लक्षणं तुकाव्यादर्शमालिन्यपोंछिन्यां आग्नेयेसिषाधयिषितार्थस्यहेतुर्भवतिसाधकःकारकोज्ञापकइतिद्विधासोप्युपजायतइत्या पूर्वोत्तरार्दपोः 2 इवाब्दप्रयोगेण 3 अमिपुराणे / / wwwwwwsupeoppeap00000wwcomcraceaen For Private and Personal Use Only