________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका वास्तोदि तत्रापिभूयस्त्वादितिकारकोहेतुः बहिरुद्गमाख्यक्रियासाधकत्वात्॥ हेत्वलंकारप्रकरणेप्रेमचंद्रादिभिस्तथैवारकिारा च // भोजराजेनाप्युक्तं // यःप्रवृत्तिनिवृत्तिचप्रयुक्तिंचांतराविशन् उदासीनोपिय कुर्यात्कारकंतंप्रचक्षतइति नचोत्त रार्द्वपंचम्यदर्शनाद्धेवलंकारानावःशंक्यः कुवलयानदे हेतो?तुमतासा वर्णनहेतुरुच्यते ॥असावुदतिशीतांशुर्मानच्छे दायसुचवामित्यत्रचंद्रिकायांहेतुमताकारणेनमानच्छेदःकार्यमितितत्सद्वैद्यनायेनव्याख्यानात् // इहापितत्तौल्यात् यत्तु पाञ्चोभामहादयोहेतोर्नालंकारत्वंमन्यते यथाहुः हेतुश्चसूक्ष्मलेशौचनालंकारतयामताः समुदायाभिधेयस्यवक्रोक्यन जिधानतइति मम्मटसदृश्चेदमेवानुससार तत्तुभायः अओदेनाभिधाहेतोर्हेतुर्हेतुमतासहेतिविश्वनाथषभृतिमतदूषणाभि प्रापमितिनेहातिप्रसंगः अयवाल्यांसंभवतोपितादृशतापस्यहरिविरहोत्येतिविशेषणेनघटमानत्ववर्णनात्श्लेषोत्रगुणःश्ले | Bपोविघटमानार्थघटमानत्ववर्णनमितितलक्षणात् प्रहर्षिणीरत्तं लक्षणंतु मौजौगास्त्रिदशयतिःमहर्षिणीयामिति // 9 // आख्यायिकावशेषसंगृहंति क्रीडंतामति सःअप्राकृतः अलौकिकः पोतोबालासंसाराब्धेनौंकारुपोवापातु पोतःशिशौ वहित्रेचेतिमेदिनी नौकापक्षेअप्राकृतइतिविशेषणंतुचेतनत्वेनव्यतिरेकबाधकं पत्तदोनित्यसंबंधात्सइतिलभ्यते एवम B ग्रेपिज्ञेयं कीदृशःसः यंबहिषोग्नेश्चक्रवालमंडलेक्रीडतं बहिर्कोतिरुषर्बुधश्चदहनःस्याच्चित्रमानुःशुचिरित्यग्निपर्यायेषुहला सुधः चक्रवातंतुमंडलमित्यमरः तथा कॅजेति कंजेकमलेइवनेत्रेयस्यतं धर्मवाचकलुभोपमेयं किंच नवेति नवःसजलो // 14 // MDESIRRBazza For Private and Personal use only