________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kallassagarsun Gyanmandir पूर्वकं साधकसंपादने फलमाहुः हेतुमिति सृष्टिकाले जीवेष्वानंदस्तिरोहितः अ.१ पा.१ सू. 15 नेतरोनुपपत्ते रित्यादिब्रह्मसूत्रैस्तथा निर्णयात् स भगवन्या पुनः संपद्यते रस: वायं लब्ध्वाऽऽनंदी भवतीति श्रुतेः अ० 2 पा. 3 सू. 31 पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगादितिमूत्राच्च ननु प्रतिबंधकदुरितसत्त्वात् कयं अजनसिद्धि स्तदावेच कथमानंदाविर्भाव इत्यत आहुः दोषेति दोषाणां विप्लोषो दाहः तत्रपावकमग्निरुपं तेन पावित्र्योत्पा |दकमितिवा एतेन देवानां दोषनाशपूर्वकमानंदलामः साध्यत्वेनोक्तः तादृशं वंदइति पूर्वेणान्वयः अत्र युग्मे अज्ञा ने ध्वांतत्वारोप आचार्येसूर्यत्वारोपनिमित्तमित्यश्लिष्टविशेषणंपरंपरितरुपकमलंकारः तच्च कल्पद्रुमसूर्यत्वाद्यनेका रोपान्मालारुपं उक्तंचसाहित्यदर्पणे रुपकरुपितारोपाद्विषयेनिरपन्हवे तत्परंपरितं सांगं निरंगमितिच त्रिधा पस्य कस्यचिदारोपः परारोपणकारणं तत्परंपरितं श्लिष्टाश्लिष्टशब्दनिबंधनं प्रत्येकं केवलं मालारुपंचेति चतुर्विधमिति मंदार देवदेहिनामित्यत्रतु खड्डुः क्ष्मासोविदल्लइतिवत् परंपरितस्याप्येकदेशविवर्तित्वं // एतदपि तत्रैव स्फुट द्विती यश्लोके भूम्याभरणत्ववर्णनेन तच्छोशाकरत्वस्य गम्यमानत्वात्पर्यायोक्तं लक्षणंतु काव्यप्रकाशे पायोक्तविना वा च्यवाचकत्वेन वस्तु यदिति उक्तरीत्या समर्थनीये पूर्वपूर्वपदार्थे उत्तरोत्तरपदार्थस्पसमर्यकत्वात् विच्छितिविशेष शालि काव्यलिंगंच // लक्षणंतु कुवलयानंदे समर्थनीयस्यार्थस्य कायलिंगसमर्थनमिति // 7 // BB0082222222222228808888888888 For Private and Personal Use Only