________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kalassagarsuri Gyarmandir + H व०स्तो टीका भावः नन्वाप्तकामस्य तस्य एवंविधप्रयासे कोहेतुस्तत्राहुः दयेति दयाया अपारत्वद्योतनायांबुधिपदं // 6 // // BI नन्वीश्वरेण स्वतएवैतत्साधयितुं शक्यं पुनरवतारेकिंषयोजनमित्यतआहुः रसायाइत्यादि भूमेह॒द्य भूषणं मनोहरं आभरणं शोभाकरमितियावत् // रसाविश्वंभरास्थिरतिभूमिपीयेष्वमरः ननु श्रीभागवताख्येन नामात्मकस्वरूपेणैव रसाया भूषणं दृद्यमासुराणां विदूषणं // हेतुमानंदसंपत्तेर्दोषविप्लोषपावकं // 7 // ааааааааааааааааааа Ba0ease | भूमभूषितत्वात् पुनारूपप्रकटनमप्रयोजनकमितिचेत्तत्राहुः आसुराणामिति आसुरपयुक्तानि मतान्यासुराणि विदूषण: मितिनंद्यादित्वातल्युः तथाच श्रीभागवतस्येदानी विविधवादैाकुलीकृतत्वात् तद्वादनिरासपूर्वक तस्य तात्त्विकार्थ प्रकाशनं तद्वाराजगदुद्धरणंच स्वावतारैकसाध्यमितिभावः एवंचैतद् द्वेयमवतारप्रयोजनं बोध्य एवं बाधकनिरास BBBBBBBBBBBBBBBBBBBBBBBBI // 2 // एतदर्थमेव तत्त्वार्थदीपादियघकृतिः 2 भूमेमेंटनं दुर्मतखंदनंच For Private and Personal Use Only