________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bresceness Bएव चरणं ध्यात्वा साक्षाद्वंदंते वंदइतिद्वाभ्यां देवं क्रीडादिविशिष्टं श्रीवल्लभ वंदे नतु स्वयमेवैतद्विशिष्टः किंतु परा नपि भावयतीत्याहुः मंदारमित्यादि भगवस्त्राप्तियोग्या जीवा देवाः सर्वथा तदयोग्याश्वासुराः गीतादिषु द्वौ भूतस |au लोकेऽस्मिन् दैव आसुर एवचेत्यादौ प्रसिद्धाः दैवाः संतश्च ये देहिनो जाता आसुरवल्लौकिकदेहादिसंबंध प्राप्ताः तेषामपि मंदारं कल्पद्रुमं तद्वन्मनोरथपूरकं किमुताप्राकृतदेहवतांतेषां सिंहो माणवक इत्यादौ क्रौर्यादिवैशिष्टयवत मंदारमित्यत्र यथेष्टदातृत्वं गौण्या बोध्यते नन्वासुरकल्पानां तेषां तत्स्वरुपज्ञानमेव नास्तीति कुतस्तादृशमनोरथाः / युग्मं // वंदे श्रीवल्लभं देवं मंदारंदैवदेहिनां॥अज्ञानध्वांतभास्वंतं वागीशं दयांबुधिं // 6 // BIकुतस्तरांच तत्पूरणमितिचेत्तत्राहुःअज्ञानेति अज्ञानं भगवद्विषयकं स्वस्वरुपविषयकंच तदेवध्वांतमंधकारः वस्त्वदर्शन हेतुत्वगतिशकत्वादिधर्मसाम्यात् अंधकारोऽस्त्रियां ध्वांतमिति त्रिकांडी तद्विषयेभास्वंतसूर्य सर्वतस्तन्निवारकमित्यर्थः पूर्ववद्गौणी नन्वज्ञानंहि ज्ञानैकनाश्यं ज्ञानंच प्रमाणवस्तुपरतंत्र अतः कथं श्रीमदाचार्यैरेवनिवर्तयितं शक्यमिति चेत्तत्राहुः वागिति भगवज्ज्ञाने शब्दप्रमाणमेव कारणं वाचांच सर्वासामेवायमधीश्वरोनियामकोऽतोनैतदुरुपपादमिति र जीवस्वरूप 2 प्रमाणंचक्षुरादि वस्तुघटााद प्रमाणशून्यस्यांधादेर्घटादिसन्त्वेपि ज्ञानानुदयात् चक्षुष्मतोपि खपुष्पाद्यनुपलभाच ज्ञानस्पोभयाधीनत्वं / / / 988seel For Private and Personal Use Only