Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 361
________________ दर्पणसहिते वैयाकरणभूषणसारे प्रतियोगिताकाभावत्वम् ॥ *अन्योन्याभावेति ॥ अन्योन्यस्मिँस्ता दात्म्येनाभावाऽभवनमिति व्युत्पत्त्या तादात्म्यसम्बन्धावच्छिन्नप्र तियोगिताकाभावत्वमन्योन्याभावत्वम् । ताभ्यां शक्य इत्यर्थः । वस्तुतस्तु अत्यन्ताभावस्याभावत्वेनैव शक्यता, न तूक्तरूपेण । गौरवात् तेन रूपेण बोधस्याननुभवाश्च । अत एव " तत्सादृश्यमभावश्व" इत्यत्राभावत्वेनैवात्यन्ताभावापादानम् । ૨૪૮ नच नञः संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताका भावत्वादिनामाचे शक्त्यनभ्युपगमे, 'भूतले न घट' इति वाक्यजबोधस्य संयोगसम्बन्धेन भूतलविशेष्यकघटविशिष्टबुद्धर्विरोधित्वानापत्तिस्तत्संसर्गावच्छिन्नतद्विशिष्टबुद्धौ तत्संसर्गावच्छिन्नप्रतियोगिताकत्वावगाहिन्या एव तदभाववुद्धः प्रतिबन्धकत्वादिति वाच्यम् । निरुक्ताभावत्वेन शक्तावपि संयोगादीनां लक्षणे तादात्म्येतरसम्बन्धत्वेनानुगतरूपणैव निवेशनीयतया नञ्पदशक्त्याऽप्यभावें विशिष्यसंयोगाऽवाच्छन्नप्रतियोगिताकत्वभानासम्भवात् प्रतिबन्धकत्वाऽनुपपत्तितादवस्थ्यात् । तादृशविशिष्टबुद्धिविरोधित्वाऽनुरो धेनाकाङ्गावलादेव तादृशप्रतियोगिताकत्वस्य विशिष्यप्रतियोग्यभावयोः सम्बन्धावधया भानस्योपगन्तव्यत्वात् । नन्वन्योन्याभावसाधारणाभावत्वस्य नञ्पदप्रवृत्तिनिमित्तत्वेऽन्योन्याभावे पृथक् शक्तिकल्पनानर्थक्यम् । नचाऽन्योन्याभावत्वप्रकारकबोधानुराधात्तस्यापि शक्यतावच्छेदकत्वकल्पनमावश्यक त्वम् । अन्यथा तादात्म्यसम्बन्धेन प्रतियोगिप्रकारकेऽयं घट इति बोधे, नाऽयं घट इति वाक्यजबुद्धेरप्रतिबन्धकत्वापत्तेः । अन्योन्याभावत्वावगाह्यभाव बुद्धेरेव तादृशबुद्धिविरोधित्वात् । घटाभाववा निति बुद्धेरपि तदूविरोधित्वापत्तश्चेति वाच्यम् । तात्राभावत्वस्य नञ्पदशक्त्या तादात्म्य सम्बन्धावच्छिन्नप्रतियोंगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदयोः सम भिव्याहाररूपाकाङ्क्षाबलेन लाभेन तादात्म्यसम्बन्धावच्छिन्नप्रतियो गिताकाभावत्वस्याऽन्योन्याभावत्वावगाहितयैव तत्तद्बुद्धेः प्रतिबन्धकत्वोपपत्तौ तेन रूपेण शक्तिकल्पनस्याऽकिञ्चित्करत्वात् । न च नास्त्येव तदवच्छिन्ने शक्तिः पृथगुपादानं त्वभावसामान्यस्य नञर्थत्वलाभायैवेति वाच्यम् । तथा सति, "नञर्थाः षट् प्रकी

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498